तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ताप्यते / तप्यते
ताप्येते / तप्येते
ताप्यन्ते / तप्यन्ते
मध्यम
ताप्यसे / तप्यसे
ताप्येथे / तप्येथे
ताप्यध्वे / तप्यध्वे
उत्तम
ताप्ये / तप्ये
ताप्यावहे / तप्यावहे
ताप्यामहे / तप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूवे / तापयांबभूवे / तापयामाहे / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवाते / तापयांबभूवाते / तापयामासाते / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूविरे / तापयांबभूविरे / तापयामासिरे / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविषे / तापयांबभूविषे / तापयामासिषे / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवाथे / तापयांबभूवाथे / तापयामासाथे / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूविध्वे / तापयांबभूविध्वे / तापयाम्बभूविढ्वे / तापयांबभूविढ्वे / तापयामासिध्वे / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूवे / तापयांबभूवे / तापयामाहे / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविवहे / तापयांबभूविवहे / तापयामासिवहे / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविमहे / तापयांबभूविमहे / तापयामासिमहे / तेपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तापिता / तापयिता / तपिता
तापितारौ / तापयितारौ / तपितारौ
तापितारः / तापयितारः / तपितारः
मध्यम
तापितासे / तापयितासे / तपितासे
तापितासाथे / तापयितासाथे / तपितासाथे
तापिताध्वे / तापयिताध्वे / तपिताध्वे
उत्तम
तापिताहे / तापयिताहे / तपिताहे
तापितास्वहे / तापयितास्वहे / तपितास्वहे
तापितास्महे / तापयितास्महे / तपितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तापिष्यते / तापयिष्यते / तपिष्यते
तापिष्येते / तापयिष्येते / तपिष्येते
तापिष्यन्ते / तापयिष्यन्ते / तपिष्यन्ते
मध्यम
तापिष्यसे / तापयिष्यसे / तपिष्यसे
तापिष्येथे / तापयिष्येथे / तपिष्येथे
तापिष्यध्वे / तापयिष्यध्वे / तपिष्यध्वे
उत्तम
तापिष्ये / तापयिष्ये / तपिष्ये
तापिष्यावहे / तापयिष्यावहे / तपिष्यावहे
तापिष्यामहे / तापयिष्यामहे / तपिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ताप्यताम् / तप्यताम्
ताप्येताम् / तप्येताम्
ताप्यन्ताम् / तप्यन्ताम्
मध्यम
ताप्यस्व / तप्यस्व
ताप्येथाम् / तप्येथाम्
ताप्यध्वम् / तप्यध्वम्
उत्तम
ताप्यै / तप्यै
ताप्यावहै / तप्यावहै
ताप्यामहै / तप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताप्यत / अतप्यत
अताप्येताम् / अतप्येताम्
अताप्यन्त / अतप्यन्त
मध्यम
अताप्यथाः / अतप्यथाः
अताप्येथाम् / अतप्येथाम्
अताप्यध्वम् / अतप्यध्वम्
उत्तम
अताप्ये / अतप्ये
अताप्यावहि / अतप्यावहि
अताप्यामहि / अतप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताप्येत / तप्येत
ताप्येयाताम् / तप्येयाताम्
ताप्येरन् / तप्येरन्
मध्यम
ताप्येथाः / तप्येथाः
ताप्येयाथाम् / तप्येयाथाम्
ताप्येध्वम् / तप्येध्वम्
उत्तम
ताप्येय / तप्येय
ताप्येवहि / तप्येवहि
ताप्येमहि / तप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तापिषीष्ट / तापयिषीष्ट / तपिषीष्ट
तापिषीयास्ताम् / तापयिषीयास्ताम् / तपिषीयास्ताम्
तापिषीरन् / तापयिषीरन् / तपिषीरन्
मध्यम
तापिषीष्ठाः / तापयिषीष्ठाः / तपिषीष्ठाः
तापिषीयास्थाम् / तापयिषीयास्थाम् / तपिषीयास्थाम्
तापिषीध्वम् / तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापिषीय / तापयिषीय / तपिषीय
तापिषीवहि / तापयिषीवहि / तपिषीवहि
तापिषीमहि / तापयिषीमहि / तपिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतापि
अतापिषाताम् / अतापयिषाताम् / अतपिषाताम्
अतापिषत / अतापयिषत / अतपिषत
मध्यम
अतापिष्ठाः / अतापयिष्ठाः / अतपिष्ठाः
अतापिषाथाम् / अतापयिषाथाम् / अतपिषाथाम्
अतापिढ्वम् / अतापयिढ्वम् / अतापयिध्वम् / अतपिढ्वम्
उत्तम
अतापिषि / अतापयिषि / अतपिषि
अतापिष्वहि / अतापयिष्वहि / अतपिष्वहि
अतापिष्महि / अतापयिष्महि / अतपिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतापिष्यत / अतापयिष्यत / अतपिष्यत
अतापिष्येताम् / अतापयिष्येताम् / अतपिष्येताम्
अतापिष्यन्त / अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापिष्यथाः / अतापयिष्यथाः / अतपिष्यथाः
अतापिष्येथाम् / अतापयिष्येथाम् / अतपिष्येथाम्
अतापिष्यध्वम् / अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापिष्ये / अतापयिष्ये / अतपिष्ये
अतापिष्यावहि / अतापयिष्यावहि / अतपिष्यावहि
अतापिष्यामहि / अतापयिष्यामहि / अतपिष्यामहि