तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयति / तपति
तापयतः / तपतः
तापयन्ति / तपन्ति
मध्यम
तापयसि / तपसि
तापयथः / तपथः
तापयथ / तपथ
उत्तम
तापयामि / तपामि
तापयावः / तपावः
तापयामः / तपामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयते / तपते
तापयेते / तपेते
तापयन्ते / तपन्ते
मध्यम
तापयसे / तपसे
तापयेथे / तपेथे
तापयध्वे / तपध्वे
उत्तम
तापये / तपे
तापयावहे / तपावहे
तापयामहे / तपामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / तताप
तापयाञ्चक्रतुः / तापयांचक्रतुः / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपतुः
तापयाञ्चक्रुः / तापयांचक्रुः / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपुः
मध्यम
तापयाञ्चकर्थ / तापयांचकर्थ / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिथ
तापयाञ्चक्रथुः / तापयांचक्रथुः / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपथुः
तापयाञ्चक्र / तापयांचक्र / तापयाम्बभूव / तापयांबभूव / तापयामास / तेप
उत्तम
तापयाञ्चकर / तापयांचकर / तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / ततप / तताप
तापयाञ्चकृव / तापयांचकृव / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिव
तापयाञ्चकृम / तापयांचकृम / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासि / तपितासि
तापयितास्थः / तपितास्थः
तापयितास्थ / तपितास्थ
उत्तम
तापयितास्मि / तपितास्मि
तापयितास्वः / तपितास्वः
तापयितास्मः / तपितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासे / तपितासे
तापयितासाथे / तपितासाथे
तापयिताध्वे / तपिताध्वे
उत्तम
तापयिताहे / तपिताहे
तापयितास्वहे / तपितास्वहे
तापयितास्महे / तपितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयिष्यति / तपिष्यति
तापयिष्यतः / तपिष्यतः
तापयिष्यन्ति / तपिष्यन्ति
मध्यम
तापयिष्यसि / तपिष्यसि
तापयिष्यथः / तपिष्यथः
तापयिष्यथ / तपिष्यथ
उत्तम
तापयिष्यामि / तपिष्यामि
तापयिष्यावः / तपिष्यावः
तापयिष्यामः / तपिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयिष्यते / तपिष्यते
तापयिष्येते / तपिष्येते
तापयिष्यन्ते / तपिष्यन्ते
मध्यम
तापयिष्यसे / तपिष्यसे
तापयिष्येथे / तपिष्येथे
तापयिष्यध्वे / तपिष्यध्वे
उत्तम
तापयिष्ये / तपिष्ये
तापयिष्यावहे / तपिष्यावहे
तापयिष्यामहे / तपिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयतात् / तापयताद् / तापयतु / तपतात् / तपताद् / तपतु
तापयताम् / तपताम्
तापयन्तु / तपन्तु
मध्यम
तापयतात् / तापयताद् / तापय / तपतात् / तपताद् / तप
तापयतम् / तपतम्
तापयत / तपत
उत्तम
तापयानि / तपानि
तापयाव / तपाव
तापयाम / तपाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयताम् / तपताम्
तापयेताम् / तपेताम्
तापयन्ताम् / तपन्ताम्
मध्यम
तापयस्व / तपस्व
तापयेथाम् / तपेथाम्
तापयध्वम् / तपध्वम्
उत्तम
तापयै / तपै
तापयावहै / तपावहै
तापयामहै / तपामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतापयत् / अतापयद् / अतपत् / अतपद्
अतापयताम् / अतपताम्
अतापयन् / अतपन्
मध्यम
अतापयः / अतपः
अतापयतम् / अतपतम्
अतापयत / अतपत
उत्तम
अतापयम् / अतपम्
अतापयाव / अतपाव
अतापयाम / अतपाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापयत / अतपत
अतापयेताम् / अतपेताम्
अतापयन्त / अतपन्त
मध्यम
अतापयथाः / अतपथाः
अतापयेथाम् / अतपेथाम्
अतापयध्वम् / अतपध्वम्
उत्तम
अतापये / अतपे
अतापयावहि / अतपावहि
अतापयामहि / अतपामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयेत् / तापयेद् / तपेत् / तपेद्
तापयेताम् / तपेताम्
तापयेयुः / तपेयुः
मध्यम
तापयेः / तपेः
तापयेतम् / तपेतम्
तापयेत / तपेत
उत्तम
तापयेयम् / तपेयम्
तापयेव / तपेव
तापयेम / तपेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयेत / तपेत
तापयेयाताम् / तपेयाताम्
तापयेरन् / तपेरन्
मध्यम
तापयेथाः / तपेथाः
तापयेयाथाम् / तपेयाथाम्
तापयेध्वम् / तपेध्वम्
उत्तम
तापयेय / तपेय
तापयेवहि / तपेवहि
तापयेमहि / तपेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताप्यात् / ताप्याद् / तप्यात् / तप्याद्
ताप्यास्ताम् / तप्यास्ताम्
ताप्यासुः / तप्यासुः
मध्यम
ताप्याः / तप्याः
ताप्यास्तम् / तप्यास्तम्
ताप्यास्त / तप्यास्त
उत्तम
ताप्यासम् / तप्यासम्
ताप्यास्व / तप्यास्व
ताप्यास्म / तप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयिषीष्ट / तपिषीष्ट
तापयिषीयास्ताम् / तपिषीयास्ताम्
तापयिषीरन् / तपिषीरन्
मध्यम
तापयिषीष्ठाः / तपिषीष्ठाः
तापयिषीयास्थाम् / तपिषीयास्थाम्
तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापयिषीय / तपिषीय
तापयिषीवहि / तपिषीवहि
तापयिषीमहि / तपिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतीतपत् / अतीतपद् / अतापीत् / अतापीद् / अतपीत् / अतपीद्
अतीतपताम् / अतापिष्टाम् / अतपिष्टाम्
अतीतपन् / अतापिषुः / अतपिषुः
मध्यम
अतीतपः / अतापीः / अतपीः
अतीतपतम् / अतापिष्टम् / अतपिष्टम्
अतीतपत / अतापिष्ट / अतपिष्ट
उत्तम
अतीतपम् / अतापिषम् / अतपिषम्
अतीतपाव / अतापिष्व / अतपिष्व
अतीतपाम / अतापिष्म / अतपिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीतपत / अतपिष्ट
अतीतपेताम् / अतपिषाताम्
अतीतपन्त / अतपिषत
मध्यम
अतीतपथाः / अतपिष्ठाः
अतीतपेथाम् / अतपिषाथाम्
अतीतपध्वम् / अतपिढ्वम्
उत्तम
अतीतपे / अतपिषि
अतीतपावहि / अतपिष्वहि
अतीतपामहि / अतपिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतापयिष्यत् / अतापयिष्यद् / अतपिष्यत् / अतपिष्यद्
अतापयिष्यताम् / अतपिष्यताम्
अतापयिष्यन् / अतपिष्यन्
मध्यम
अतापयिष्यः / अतपिष्यः
अतापयिष्यतम् / अतपिष्यतम्
अतापयिष्यत / अतपिष्यत
उत्तम
अतापयिष्यम् / अतपिष्यम्
अतापयिष्याव / अतपिष्याव
अतापयिष्याम / अतपिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापयिष्यत / अतपिष्यत
अतापयिष्येताम् / अतपिष्येताम्
अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापयिष्यथाः / अतपिष्यथाः
अतापयिष्येथाम् / अतपिष्येथाम्
अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापयिष्ये / अतपिष्ये
अतापयिष्यावहि / अतपिष्यावहि
अतापयिष्यामहि / अतपिष्यामहि