तत्परता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तत्परता
तत्परते
तत्परताः
सम्बोधन
तत्परते
तत्परते
तत्परताः
द्वितीया
तत्परताम्
तत्परते
तत्परताः
तृतीया
तत्परतया
तत्परताभ्याम्
तत्परताभिः
चतुर्थी
तत्परतायै
तत्परताभ्याम्
तत्परताभ्यः
पञ्चमी
तत्परतायाः
तत्परताभ्याम्
तत्परताभ्यः
षष्ठी
तत्परतायाः
तत्परतयोः
तत्परतानाम्
सप्तमी
तत्परतायाम्
तत्परतयोः
तत्परतासु
 
एक
द्वि
बहु
प्रथमा
तत्परता
तत्परते
तत्परताः
सम्बोधन
तत्परते
तत्परते
तत्परताः
द्वितीया
तत्परताम्
तत्परते
तत्परताः
तृतीया
तत्परतया
तत्परताभ्याम्
तत्परताभिः
चतुर्थी
तत्परतायै
तत्परताभ्याम्
तत्परताभ्यः
पञ्चमी
तत्परतायाः
तत्परताभ्याम्
तत्परताभ्यः
षष्ठी
तत्परतायाः
तत्परतयोः
तत्परतानाम्
सप्तमी
तत्परतायाम्
तत्परतयोः
तत्परतासु