तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयति
तङ्गयतः
तङ्गयन्ति
मध्यम
तङ्गयसि
तङ्गयथः
तङ्गयथ
उत्तम
तङ्गयामि
तङ्गयावः
तङ्गयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयते
तङ्गयेते
तङ्गयन्ते
मध्यम
तङ्गयसे
तङ्गयेथे
तङ्गयध्वे
उत्तम
तङ्गये
तङ्गयावहे
तङ्गयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रतुः / तङ्गयांचक्रतुः / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रुः / तङ्गयांचक्रुः / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकर्थ / तङ्गयांचकर्थ / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्रथुः / तङ्गयांचक्रथुः / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्र / तङ्गयांचक्र / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चकर / तङ्गयांचकर / तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृव / तङ्गयांचकृव / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृम / तङ्गयांचकृम / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयिता
तङ्गयितारौ
तङ्गयितारः
मध्यम
तङ्गयितासि
तङ्गयितास्थः
तङ्गयितास्थ
उत्तम
तङ्गयितास्मि
तङ्गयितास्वः
तङ्गयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयिता
तङ्गयितारौ
तङ्गयितारः
मध्यम
तङ्गयितासे
तङ्गयितासाथे
तङ्गयिताध्वे
उत्तम
तङ्गयिताहे
तङ्गयितास्वहे
तङ्गयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयिष्यति
तङ्गयिष्यतः
तङ्गयिष्यन्ति
मध्यम
तङ्गयिष्यसि
तङ्गयिष्यथः
तङ्गयिष्यथ
उत्तम
तङ्गयिष्यामि
तङ्गयिष्यावः
तङ्गयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयिष्यते
तङ्गयिष्येते
तङ्गयिष्यन्ते
मध्यम
तङ्गयिष्यसे
तङ्गयिष्येथे
तङ्गयिष्यध्वे
उत्तम
तङ्गयिष्ये
तङ्गयिष्यावहे
तङ्गयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयतात् / तङ्गयताद् / तङ्गयतु
तङ्गयताम्
तङ्गयन्तु
मध्यम
तङ्गयतात् / तङ्गयताद् / तङ्गय
तङ्गयतम्
तङ्गयत
उत्तम
तङ्गयानि
तङ्गयाव
तङ्गयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयताम्
तङ्गयेताम्
तङ्गयन्ताम्
मध्यम
तङ्गयस्व
तङ्गयेथाम्
तङ्गयध्वम्
उत्तम
तङ्गयै
तङ्गयावहै
तङ्गयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गयत् / अतङ्गयद्
अतङ्गयताम्
अतङ्गयन्
मध्यम
अतङ्गयः
अतङ्गयतम्
अतङ्गयत
उत्तम
अतङ्गयम्
अतङ्गयाव
अतङ्गयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गयत
अतङ्गयेताम्
अतङ्गयन्त
मध्यम
अतङ्गयथाः
अतङ्गयेथाम्
अतङ्गयध्वम्
उत्तम
अतङ्गये
अतङ्गयावहि
अतङ्गयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयेत् / तङ्गयेद्
तङ्गयेताम्
तङ्गयेयुः
मध्यम
तङ्गयेः
तङ्गयेतम्
तङ्गयेत
उत्तम
तङ्गयेयम्
तङ्गयेव
तङ्गयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयेत
तङ्गयेयाताम्
तङ्गयेरन्
मध्यम
तङ्गयेथाः
तङ्गयेयाथाम्
तङ्गयेध्वम्
उत्तम
तङ्गयेय
तङ्गयेवहि
तङ्गयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्ग्यात् / तङ्ग्याद्
तङ्ग्यास्ताम्
तङ्ग्यासुः
मध्यम
तङ्ग्याः
तङ्ग्यास्तम्
तङ्ग्यास्त
उत्तम
तङ्ग्यासम्
तङ्ग्यास्व
तङ्ग्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयिषीष्ट
तङ्गयिषीयास्ताम्
तङ्गयिषीरन्
मध्यम
तङ्गयिषीष्ठाः
तङ्गयिषीयास्थाम्
तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
उत्तम
तङ्गयिषीय
तङ्गयिषीवहि
तङ्गयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अततङ्गत् / अततङ्गद्
अततङ्गताम्
अततङ्गन्
मध्यम
अततङ्गः
अततङ्गतम्
अततङ्गत
उत्तम
अततङ्गम्
अततङ्गाव
अततङ्गाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अततङ्गत
अततङ्गेताम्
अततङ्गन्त
मध्यम
अततङ्गथाः
अततङ्गेथाम्
अततङ्गध्वम्
उत्तम
अततङ्गे
अततङ्गावहि
अततङ्गामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गयिष्यत् / अतङ्गयिष्यद्
अतङ्गयिष्यताम्
अतङ्गयिष्यन्
मध्यम
अतङ्गयिष्यः
अतङ्गयिष्यतम्
अतङ्गयिष्यत
उत्तम
अतङ्गयिष्यम्
अतङ्गयिष्याव
अतङ्गयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गयिष्यत
अतङ्गयिष्येताम्
अतङ्गयिष्यन्त
मध्यम
अतङ्गयिष्यथाः
अतङ्गयिष्येथाम्
अतङ्गयिष्यध्वम्
उत्तम
अतङ्गयिष्ये
अतङ्गयिष्यावहि
अतङ्गयिष्यामहि