तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्क्यते
तङ्क्येते
तङ्क्यन्ते
मध्यम
तङ्क्यसे
तङ्क्येथे
तङ्क्यध्वे
उत्तम
तङ्क्ये
तङ्क्यावहे
तङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततङ्के
ततङ्काते
ततङ्किरे
मध्यम
ततङ्किषे
ततङ्काथे
ततङ्किध्वे
उत्तम
ततङ्के
ततङ्किवहे
ततङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्किता
तङ्कितारौ
तङ्कितारः
मध्यम
तङ्कितासे
तङ्कितासाथे
तङ्किताध्वे
उत्तम
तङ्किताहे
तङ्कितास्वहे
तङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्किष्यते
तङ्किष्येते
तङ्किष्यन्ते
मध्यम
तङ्किष्यसे
तङ्किष्येथे
तङ्किष्यध्वे
उत्तम
तङ्किष्ये
तङ्किष्यावहे
तङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्क्यताम्
तङ्क्येताम्
तङ्क्यन्ताम्
मध्यम
तङ्क्यस्व
तङ्क्येथाम्
तङ्क्यध्वम्
उत्तम
तङ्क्यै
तङ्क्यावहै
तङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्क्यत
अतङ्क्येताम्
अतङ्क्यन्त
मध्यम
अतङ्क्यथाः
अतङ्क्येथाम्
अतङ्क्यध्वम्
उत्तम
अतङ्क्ये
अतङ्क्यावहि
अतङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्क्येत
तङ्क्येयाताम्
तङ्क्येरन्
मध्यम
तङ्क्येथाः
तङ्क्येयाथाम्
तङ्क्येध्वम्
उत्तम
तङ्क्येय
तङ्क्येवहि
तङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्किषीष्ट
तङ्किषीयास्ताम्
तङ्किषीरन्
मध्यम
तङ्किषीष्ठाः
तङ्किषीयास्थाम्
तङ्किषीध्वम्
उत्तम
तङ्किषीय
तङ्किषीवहि
तङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कि
अतङ्किषाताम्
अतङ्किषत
मध्यम
अतङ्किष्ठाः
अतङ्किषाथाम्
अतङ्किढ्वम्
उत्तम
अतङ्किषि
अतङ्किष्वहि
अतङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्किष्यत
अतङ्किष्येताम्
अतङ्किष्यन्त
मध्यम
अतङ्किष्यथाः
अतङ्किष्येथाम्
अतङ्किष्यध्वम्
उत्तम
अतङ्किष्ये
अतङ्किष्यावहि
अतङ्किष्यामहि