तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कति
तङ्कतः
तङ्कन्ति
मध्यम
तङ्कसि
तङ्कथः
तङ्कथ
उत्तम
तङ्कामि
तङ्कावः
तङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततङ्क
ततङ्कतुः
ततङ्कुः
मध्यम
ततङ्किथ
ततङ्कथुः
ततङ्क
उत्तम
ततङ्क
ततङ्किव
ततङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्किता
तङ्कितारौ
तङ्कितारः
मध्यम
तङ्कितासि
तङ्कितास्थः
तङ्कितास्थ
उत्तम
तङ्कितास्मि
तङ्कितास्वः
तङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्किष्यति
तङ्किष्यतः
तङ्किष्यन्ति
मध्यम
तङ्किष्यसि
तङ्किष्यथः
तङ्किष्यथ
उत्तम
तङ्किष्यामि
तङ्किष्यावः
तङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कतात् / तङ्कताद् / तङ्कतु
तङ्कताम्
तङ्कन्तु
मध्यम
तङ्कतात् / तङ्कताद् / तङ्क
तङ्कतम्
तङ्कत
उत्तम
तङ्कानि
तङ्काव
तङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कत् / अतङ्कद्
अतङ्कताम्
अतङ्कन्
मध्यम
अतङ्कः
अतङ्कतम्
अतङ्कत
उत्तम
अतङ्कम्
अतङ्काव
अतङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्केत् / तङ्केद्
तङ्केताम्
तङ्केयुः
मध्यम
तङ्केः
तङ्केतम्
तङ्केत
उत्तम
तङ्केयम्
तङ्केव
तङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्क्यात् / तङ्क्याद्
तङ्क्यास्ताम्
तङ्क्यासुः
मध्यम
तङ्क्याः
तङ्क्यास्तम्
तङ्क्यास्त
उत्तम
तङ्क्यासम्
तङ्क्यास्व
तङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कीत् / अतङ्कीद्
अतङ्किष्टाम्
अतङ्किषुः
मध्यम
अतङ्कीः
अतङ्किष्टम्
अतङ्किष्ट
उत्तम
अतङ्किषम्
अतङ्किष्व
अतङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्किष्यत् / अतङ्किष्यद्
अतङ्किष्यताम्
अतङ्किष्यन्
मध्यम
अतङ्किष्यः
अतङ्किष्यतम्
अतङ्किष्यत
उत्तम
अतङ्किष्यम्
अतङ्किष्याव
अतङ्किष्याम