तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्क्यते
तातङ्क्येते
तातङ्क्यन्ते
मध्यम
तातङ्क्यसे
तातङ्क्येथे
तातङ्क्यध्वे
उत्तम
तातङ्क्ये
तातङ्क्यावहे
तातङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्काञ्चक्रे / तातङ्कांचक्रे / तातङ्काम्बभूवे / तातङ्कांबभूवे / तातङ्कामाहे
तातङ्काञ्चक्राते / तातङ्कांचक्राते / तातङ्काम्बभूवाते / तातङ्कांबभूवाते / तातङ्कामासाते
तातङ्काञ्चक्रिरे / तातङ्कांचक्रिरे / तातङ्काम्बभूविरे / तातङ्कांबभूविरे / तातङ्कामासिरे
मध्यम
तातङ्काञ्चकृषे / तातङ्कांचकृषे / तातङ्काम्बभूविषे / तातङ्कांबभूविषे / तातङ्कामासिषे
तातङ्काञ्चक्राथे / तातङ्कांचक्राथे / तातङ्काम्बभूवाथे / तातङ्कांबभूवाथे / तातङ्कामासाथे
तातङ्काञ्चकृढ्वे / तातङ्कांचकृढ्वे / तातङ्काम्बभूविध्वे / तातङ्कांबभूविध्वे / तातङ्काम्बभूविढ्वे / तातङ्कांबभूविढ्वे / तातङ्कामासिध्वे
उत्तम
तातङ्काञ्चक्रे / तातङ्कांचक्रे / तातङ्काम्बभूवे / तातङ्कांबभूवे / तातङ्कामाहे
तातङ्काञ्चकृवहे / तातङ्कांचकृवहे / तातङ्काम्बभूविवहे / तातङ्कांबभूविवहे / तातङ्कामासिवहे
तातङ्काञ्चकृमहे / तातङ्कांचकृमहे / तातङ्काम्बभूविमहे / तातङ्कांबभूविमहे / तातङ्कामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्किता
तातङ्कितारौ
तातङ्कितारः
मध्यम
तातङ्कितासे
तातङ्कितासाथे
तातङ्किताध्वे
उत्तम
तातङ्किताहे
तातङ्कितास्वहे
तातङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्किष्यते
तातङ्किष्येते
तातङ्किष्यन्ते
मध्यम
तातङ्किष्यसे
तातङ्किष्येथे
तातङ्किष्यध्वे
उत्तम
तातङ्किष्ये
तातङ्किष्यावहे
तातङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्क्यताम्
तातङ्क्येताम्
तातङ्क्यन्ताम्
मध्यम
तातङ्क्यस्व
तातङ्क्येथाम्
तातङ्क्यध्वम्
उत्तम
तातङ्क्यै
तातङ्क्यावहै
तातङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातङ्क्यत
अतातङ्क्येताम्
अतातङ्क्यन्त
मध्यम
अतातङ्क्यथाः
अतातङ्क्येथाम्
अतातङ्क्यध्वम्
उत्तम
अतातङ्क्ये
अतातङ्क्यावहि
अतातङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्क्येत
तातङ्क्येयाताम्
तातङ्क्येरन्
मध्यम
तातङ्क्येथाः
तातङ्क्येयाथाम्
तातङ्क्येध्वम्
उत्तम
तातङ्क्येय
तातङ्क्येवहि
तातङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्किषीष्ट
तातङ्किषीयास्ताम्
तातङ्किषीरन्
मध्यम
तातङ्किषीष्ठाः
तातङ्किषीयास्थाम्
तातङ्किषीध्वम्
उत्तम
तातङ्किषीय
तातङ्किषीवहि
तातङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातङ्कि
अतातङ्किषाताम्
अतातङ्किषत
मध्यम
अतातङ्किष्ठाः
अतातङ्किषाथाम्
अतातङ्किढ्वम्
उत्तम
अतातङ्किषि
अतातङ्किष्वहि
अतातङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातङ्किष्यत
अतातङ्किष्येताम्
अतातङ्किष्यन्त
मध्यम
अतातङ्किष्यथाः
अतातङ्किष्येथाम्
अतातङ्किष्यध्वम्
उत्तम
अतातङ्किष्ये
अतातङ्किष्यावहि
अतातङ्किष्यामहि