तक्ष् धातुरूपाणि - तक्षूँ तनूकरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्यते
तक्ष्येते
तक्ष्यन्ते
मध्यम
तक्ष्यसे
तक्ष्येथे
तक्ष्यध्वे
उत्तम
तक्ष्ये
तक्ष्यावहे
तक्ष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततक्षे
ततक्षाते
ततक्षिरे
मध्यम
ततक्षिषे / ततक्षे
ततक्षाथे
ततक्षिध्वे / ततड्ढ्वे
उत्तम
ततक्षे
ततक्षिवहे / ततक्ष्वहे
ततक्षिमहे / ततक्ष्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्षिता / तष्टा
तक्षितारौ / तष्टारौ
तक्षितारः / तष्टारः
मध्यम
तक्षितासे / तष्टासे
तक्षितासाथे / तष्टासाथे
तक्षिताध्वे / तष्टाध्वे
उत्तम
तक्षिताहे / तष्टाहे
तक्षितास्वहे / तष्टास्वहे
तक्षितास्महे / तष्टास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्षिष्यते / तक्ष्यते
तक्षिष्येते / तक्ष्येते
तक्षिष्यन्ते / तक्ष्यन्ते
मध्यम
तक्षिष्यसे / तक्ष्यसे
तक्षिष्येथे / तक्ष्येथे
तक्षिष्यध्वे / तक्ष्यध्वे
उत्तम
तक्षिष्ये / तक्ष्ये
तक्षिष्यावहे / तक्ष्यावहे
तक्षिष्यामहे / तक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्यताम्
तक्ष्येताम्
तक्ष्यन्ताम्
मध्यम
तक्ष्यस्व
तक्ष्येथाम्
तक्ष्यध्वम्
उत्तम
तक्ष्यै
तक्ष्यावहै
तक्ष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्ष्यत
अतक्ष्येताम्
अतक्ष्यन्त
मध्यम
अतक्ष्यथाः
अतक्ष्येथाम्
अतक्ष्यध्वम्
उत्तम
अतक्ष्ये
अतक्ष्यावहि
अतक्ष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्येत
तक्ष्येयाताम्
तक्ष्येरन्
मध्यम
तक्ष्येथाः
तक्ष्येयाथाम्
तक्ष्येध्वम्
उत्तम
तक्ष्येय
तक्ष्येवहि
तक्ष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तक्षिषीष्ट / तक्षीष्ट
तक्षिषीयास्ताम् / तक्षीयास्ताम्
तक्षिषीरन् / तक्षीरन्
मध्यम
तक्षिषीष्ठाः / तक्षीष्ठाः
तक्षिषीयास्थाम् / तक्षीयास्थाम्
तक्षिषीध्वम् / तक्षीध्वम्
उत्तम
तक्षिषीय / तक्षीय
तक्षिषीवहि / तक्षीवहि
तक्षिषीमहि / तक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्षि
अतक्षिषाताम् / अतक्षाताम्
अतक्षिषत / अतक्षत
मध्यम
अतक्षिष्ठाः / अतष्ठाः
अतक्षिषाथाम् / अतक्षाथाम्
अतक्षिढ्वम् / अतड्ढ्वम्
उत्तम
अतक्षिषि / अतक्षि
अतक्षिष्वहि / अतक्ष्वहि
अतक्षिष्महि / अतक्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्षिष्यत / अतक्ष्यत
अतक्षिष्येताम् / अतक्ष्येताम्
अतक्षिष्यन्त / अतक्ष्यन्त
मध्यम
अतक्षिष्यथाः / अतक्ष्यथाः
अतक्षिष्येथाम् / अतक्ष्येथाम्
अतक्षिष्यध्वम् / अतक्ष्यध्वम्
उत्तम
अतक्षिष्ये / अतक्ष्ये
अतक्षिष्यावहि / अतक्ष्यावहि
अतक्षिष्यामहि / अतक्ष्यामहि