तक्ष् धातुरूपाणि

तक्षूँ तनूकरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्णोति / तक्षति
तक्ष्णुतः / तक्षतः
तक्ष्णुवन्ति / तक्षन्ति
मध्यम
तक्ष्णोषि / तक्षसि
तक्ष्णुथः / तक्षथः
तक्ष्णुथ / तक्षथ
उत्तम
तक्ष्णोमि / तक्षामि
तक्ष्णुवः / तक्षावः
तक्ष्णुमः / तक्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततक्ष
ततक्षतुः
ततक्षुः
मध्यम
ततक्षिथ / ततष्ठ
ततक्षथुः
ततक्ष
उत्तम
ततक्ष
ततक्षिव / ततक्ष्व
ततक्षिम / ततक्ष्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्षिता / तष्टा
तक्षितारौ / तष्टारौ
तक्षितारः / तष्टारः
मध्यम
तक्षितासि / तष्टासि
तक्षितास्थः / तष्टास्थः
तक्षितास्थ / तष्टास्थ
उत्तम
तक्षितास्मि / तष्टास्मि
तक्षितास्वः / तष्टास्वः
तक्षितास्मः / तष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्षिष्यति / तक्ष्यति
तक्षिष्यतः / तक्ष्यतः
तक्षिष्यन्ति / तक्ष्यन्ति
मध्यम
तक्षिष्यसि / तक्ष्यसि
तक्षिष्यथः / तक्ष्यथः
तक्षिष्यथ / तक्ष्यथ
उत्तम
तक्षिष्यामि / तक्ष्यामि
तक्षिष्यावः / तक्ष्यावः
तक्षिष्यामः / तक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णोतु / तक्षतु
तक्ष्णुताम् / तक्षताम्
तक्ष्णुवन्तु / तक्षन्तु
मध्यम
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णुहि / तक्ष
तक्ष्णुतम् / तक्षतम्
तक्ष्णुत / तक्षत
उत्तम
तक्ष्णवानि / तक्षाणि
तक्ष्णवाव / तक्षाव
तक्ष्णवाम / तक्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्ष्णोत् / अतक्ष्णोद् / अतक्षत् / अतक्षद्
अतक्ष्णुताम् / अतक्षताम्
अतक्ष्णुवन् / अतक्षन्
मध्यम
अतक्ष्णोः / अतक्षः
अतक्ष्णुतम् / अतक्षतम्
अतक्ष्णुत / अतक्षत
उत्तम
अतक्ष्णवम् / अतक्षम्
अतक्ष्णुव / अतक्षाव
अतक्ष्णुम / अतक्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्णुयात् / तक्ष्णुयाद् / तक्षेत् / तक्षेद्
तक्ष्णुयाताम् / तक्षेताम्
तक्ष्णुयुः / तक्षेयुः
मध्यम
तक्ष्णुयाः / तक्षेः
तक्ष्णुयातम् / तक्षेतम्
तक्ष्णुयात / तक्षेत
उत्तम
तक्ष्णुयाम् / तक्षेयम्
तक्ष्णुयाव / तक्षेव
तक्ष्णुयाम / तक्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तक्ष्यात् / तक्ष्याद्
तक्ष्यास्ताम्
तक्ष्यासुः
मध्यम
तक्ष्याः
तक्ष्यास्तम्
तक्ष्यास्त
उत्तम
तक्ष्यासम्
तक्ष्यास्व
तक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्षीत् / अतक्षीद् / अताक्षीत् / अताक्षीद्
अतक्षिष्टाम् / अताष्टाम्
अतक्षिषुः / अताक्षुः
मध्यम
अतक्षीः / अताक्षीः
अतक्षिष्टम् / अताष्टम्
अतक्षिष्ट / अताष्ट
उत्तम
अतक्षिषम् / अताक्षम्
अतक्षिष्व / अताक्ष्व
अतक्षिष्म / अताक्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्षिष्यत् / अतक्षिष्यद् / अतक्ष्यत् / अतक्ष्यद्
अतक्षिष्यताम् / अतक्ष्यताम्
अतक्षिष्यन् / अतक्ष्यन्
मध्यम
अतक्षिष्यः / अतक्ष्यः
अतक्षिष्यतम् / अतक्ष्यतम्
अतक्षिष्यत / अतक्ष्यत
उत्तम
अतक्षिष्यम् / अतक्ष्यम्
अतक्षिष्याव / अतक्ष्याव
अतक्षिष्याम / अतक्ष्याम