तक्षन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षा
तक्षाणौ
तक्षाणः
सम्बोधन
तक्षन्
तक्षाणौ
तक्षाणः
द्वितीया
तक्षाणम्
तक्षाणौ
तक्ष्णः
तृतीया
तक्ष्णा
तक्षभ्याम्
तक्षभिः
चतुर्थी
तक्ष्णे
तक्षभ्याम्
तक्षभ्यः
पञ्चमी
तक्ष्णः
तक्षभ्याम्
तक्षभ्यः
षष्ठी
तक्ष्णः
तक्ष्णोः
तक्ष्णाम्
सप्तमी
तक्ष्णि / तक्षणि
तक्ष्णोः
तक्षसु
 
एक
द्वि
बहु
प्रथमा
तक्षा
तक्षाणौ
तक्षाणः
सम्बोधन
तक्षन्
तक्षाणौ
तक्षाणः
द्वितीया
तक्षाणम्
तक्षाणौ
तक्ष्णः
तृतीया
तक्ष्णा
तक्षभ्याम्
तक्षभिः
चतुर्थी
तक्ष्णे
तक्षभ्याम्
तक्षभ्यः
पञ्चमी
तक्ष्णः
तक्षभ्याम्
तक्षभ्यः
षष्ठी
तक्ष्णः
तक्ष्णोः
तक्ष्णाम्
सप्तमी
तक्ष्णि / तक्षणि
तक्ष्णोः
तक्षसु