ढौकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ढौकितवत् / ढौकितवद्
ढौकितवती
ढौकितवन्ति
सम्बोधन
ढौकितवत् / ढौकितवद्
ढौकितवती
ढौकितवन्ति
द्वितीया
ढौकितवत् / ढौकितवद्
ढौकितवती
ढौकितवन्ति
तृतीया
ढौकितवता
ढौकितवद्भ्याम्
ढौकितवद्भिः
चतुर्थी
ढौकितवते
ढौकितवद्भ्याम्
ढौकितवद्भ्यः
पञ्चमी
ढौकितवतः
ढौकितवद्भ्याम्
ढौकितवद्भ्यः
षष्ठी
ढौकितवतः
ढौकितवतोः
ढौकितवताम्
सप्तमी
ढौकितवति
ढौकितवतोः
ढौकितवत्सु
 
एक
द्वि
बहु
प्रथमा
ढौकितवत् / ढौकितवद्
ढौकितवती
ढौकितवन्ति
सम्बोधन
ढौकितवत् / ढौकितवद्
ढौकितवती
ढौकितवन्ति
द्वितीया
ढौकितवत् / ढौकितवद्
ढौकितवती
ढौकितवन्ति
तृतीया
ढौकितवता
ढौकितवद्भ्याम्
ढौकितवद्भिः
चतुर्थी
ढौकितवते
ढौकितवद्भ्याम्
ढौकितवद्भ्यः
पञ्चमी
ढौकितवतः
ढौकितवद्भ्याम्
ढौकितवद्भ्यः
षष्ठी
ढौकितवतः
ढौकितवतोः
ढौकितवताम्
सप्तमी
ढौकितवति
ढौकितवतोः
ढौकितवत्सु


अन्याः