डिपितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डिपितवत् / डिपितवद्
डिपितवती
डिपितवन्ति
सम्बोधन
डिपितवत् / डिपितवद्
डिपितवती
डिपितवन्ति
द्वितीया
डिपितवत् / डिपितवद्
डिपितवती
डिपितवन्ति
तृतीया
डिपितवता
डिपितवद्भ्याम्
डिपितवद्भिः
चतुर्थी
डिपितवते
डिपितवद्भ्याम्
डिपितवद्भ्यः
पञ्चमी
डिपितवतः
डिपितवद्भ्याम्
डिपितवद्भ्यः
षष्ठी
डिपितवतः
डिपितवतोः
डिपितवताम्
सप्तमी
डिपितवति
डिपितवतोः
डिपितवत्सु
 
एक
द्वि
बहु
प्रथमा
डिपितवत् / डिपितवद्
डिपितवती
डिपितवन्ति
सम्बोधन
डिपितवत् / डिपितवद्
डिपितवती
डिपितवन्ति
द्वितीया
डिपितवत् / डिपितवद्
डिपितवती
डिपितवन्ति
तृतीया
डिपितवता
डिपितवद्भ्याम्
डिपितवद्भिः
चतुर्थी
डिपितवते
डिपितवद्भ्याम्
डिपितवद्भ्यः
पञ्चमी
डिपितवतः
डिपितवद्भ्याम्
डिपितवद्भ्यः
षष्ठी
डिपितवतः
डिपितवतोः
डिपितवताम्
सप्तमी
डिपितवति
डिपितवतोः
डिपितवत्सु


अन्याः