टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिष्यते / टिटेकिष्यते
टिटिकिष्येते / टिटेकिष्येते
टिटिकिष्यन्ते / टिटेकिष्यन्ते
मध्यम
टिटिकिष्यसे / टिटेकिष्यसे
टिटिकिष्येथे / टिटेकिष्येथे
टिटिकिष्यध्वे / टिटेकिष्यध्वे
उत्तम
टिटिकिष्ये / टिटेकिष्ये
टिटिकिष्यावहे / टिटेकिष्यावहे
टिटिकिष्यामहे / टिटेकिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूवे / टिटिकिषांबभूवे / टिटिकिषामाहे / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूवे / टिटेकिषांबभूवे / टिटेकिषामाहे
टिटिकिषाञ्चक्राते / टिटिकिषांचक्राते / टिटिकिषाम्बभूवाते / टिटिकिषांबभूवाते / टिटिकिषामासाते / टिटेकिषाञ्चक्राते / टिटेकिषांचक्राते / टिटेकिषाम्बभूवाते / टिटेकिषांबभूवाते / टिटेकिषामासाते
टिटिकिषाञ्चक्रिरे / टिटिकिषांचक्रिरे / टिटिकिषाम्बभूविरे / टिटिकिषांबभूविरे / टिटिकिषामासिरे / टिटेकिषाञ्चक्रिरे / टिटेकिषांचक्रिरे / टिटेकिषाम्बभूविरे / टिटेकिषांबभूविरे / टिटेकिषामासिरे
मध्यम
टिटिकिषाञ्चकृषे / टिटिकिषांचकृषे / टिटिकिषाम्बभूविषे / टिटिकिषांबभूविषे / टिटिकिषामासिषे / टिटेकिषाञ्चकृषे / टिटेकिषांचकृषे / टिटेकिषाम्बभूविषे / टिटेकिषांबभूविषे / टिटेकिषामासिषे
टिटिकिषाञ्चक्राथे / टिटिकिषांचक्राथे / टिटिकिषाम्बभूवाथे / टिटिकिषांबभूवाथे / टिटिकिषामासाथे / टिटेकिषाञ्चक्राथे / टिटेकिषांचक्राथे / टिटेकिषाम्बभूवाथे / टिटेकिषांबभूवाथे / टिटेकिषामासाथे
टिटिकिषाञ्चकृढ्वे / टिटिकिषांचकृढ्वे / टिटिकिषाम्बभूविध्वे / टिटिकिषांबभूविध्वे / टिटिकिषाम्बभूविढ्वे / टिटिकिषांबभूविढ्वे / टिटिकिषामासिध्वे / टिटेकिषाञ्चकृढ्वे / टिटेकिषांचकृढ्वे / टिटेकिषाम्बभूविध्वे / टिटेकिषांबभूविध्वे / टिटेकिषाम्बभूविढ्वे / टिटेकिषांबभूविढ्वे / टिटेकिषामासिध्वे
उत्तम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूवे / टिटिकिषांबभूवे / टिटिकिषामाहे / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूवे / टिटेकिषांबभूवे / टिटेकिषामाहे
टिटिकिषाञ्चकृवहे / टिटिकिषांचकृवहे / टिटिकिषाम्बभूविवहे / टिटिकिषांबभूविवहे / टिटिकिषामासिवहे / टिटेकिषाञ्चकृवहे / टिटेकिषांचकृवहे / टिटेकिषाम्बभूविवहे / टिटेकिषांबभूविवहे / टिटेकिषामासिवहे
टिटिकिषाञ्चकृमहे / टिटिकिषांचकृमहे / टिटिकिषाम्बभूविमहे / टिटिकिषांबभूविमहे / टिटिकिषामासिमहे / टिटेकिषाञ्चकृमहे / टिटेकिषांचकृमहे / टिटेकिषाम्बभूविमहे / टिटेकिषांबभूविमहे / टिटेकिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषिता / टिटेकिषिता
टिटिकिषितारौ / टिटेकिषितारौ
टिटिकिषितारः / टिटेकिषितारः
मध्यम
टिटिकिषितासे / टिटेकिषितासे
टिटिकिषितासाथे / टिटेकिषितासाथे
टिटिकिषिताध्वे / टिटेकिषिताध्वे
उत्तम
टिटिकिषिताहे / टिटेकिषिताहे
टिटिकिषितास्वहे / टिटेकिषितास्वहे
टिटिकिषितास्महे / टिटेकिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषिष्यते / टिटेकिषिष्यते
टिटिकिषिष्येते / टिटेकिषिष्येते
टिटिकिषिष्यन्ते / टिटेकिषिष्यन्ते
मध्यम
टिटिकिषिष्यसे / टिटेकिषिष्यसे
टिटिकिषिष्येथे / टिटेकिषिष्येथे
टिटिकिषिष्यध्वे / टिटेकिषिष्यध्वे
उत्तम
टिटिकिषिष्ये / टिटेकिषिष्ये
टिटिकिषिष्यावहे / टिटेकिषिष्यावहे
टिटिकिषिष्यामहे / टिटेकिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिष्यताम् / टिटेकिष्यताम्
टिटिकिष्येताम् / टिटेकिष्येताम्
टिटिकिष्यन्ताम् / टिटेकिष्यन्ताम्
मध्यम
टिटिकिष्यस्व / टिटेकिष्यस्व
टिटिकिष्येथाम् / टिटेकिष्येथाम्
टिटिकिष्यध्वम् / टिटेकिष्यध्वम्
उत्तम
टिटिकिष्यै / टिटेकिष्यै
टिटिकिष्यावहै / टिटेकिष्यावहै
टिटिकिष्यामहै / टिटेकिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटिटिकिष्यत / अटिटेकिष्यत
अटिटिकिष्येताम् / अटिटेकिष्येताम्
अटिटिकिष्यन्त / अटिटेकिष्यन्त
मध्यम
अटिटिकिष्यथाः / अटिटेकिष्यथाः
अटिटिकिष्येथाम् / अटिटेकिष्येथाम्
अटिटिकिष्यध्वम् / अटिटेकिष्यध्वम्
उत्तम
अटिटिकिष्ये / अटिटेकिष्ये
अटिटिकिष्यावहि / अटिटेकिष्यावहि
अटिटिकिष्यामहि / अटिटेकिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिष्येत / टिटेकिष्येत
टिटिकिष्येयाताम् / टिटेकिष्येयाताम्
टिटिकिष्येरन् / टिटेकिष्येरन्
मध्यम
टिटिकिष्येथाः / टिटेकिष्येथाः
टिटिकिष्येयाथाम् / टिटेकिष्येयाथाम्
टिटिकिष्येध्वम् / टिटेकिष्येध्वम्
उत्तम
टिटिकिष्येय / टिटेकिष्येय
टिटिकिष्येवहि / टिटेकिष्येवहि
टिटिकिष्येमहि / टिटेकिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषिषीष्ट / टिटेकिषिषीष्ट
टिटिकिषिषीयास्ताम् / टिटेकिषिषीयास्ताम्
टिटिकिषिषीरन् / टिटेकिषिषीरन्
मध्यम
टिटिकिषिषीष्ठाः / टिटेकिषिषीष्ठाः
टिटिकिषिषीयास्थाम् / टिटेकिषिषीयास्थाम्
टिटिकिषिषीध्वम् / टिटेकिषिषीध्वम्
उत्तम
टिटिकिषिषीय / टिटेकिषिषीय
टिटिकिषिषीवहि / टिटेकिषिषीवहि
टिटिकिषिषीमहि / टिटेकिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटिटिकिषि / अटिटेकिषि
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
अटिटिकिषिषत / अटिटेकिषिषत
मध्यम
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
उत्तम
अटिटिकिषिषि / अटिटेकिषिषि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
अटिटिकिषिष्महि / अटिटेकिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटिटिकिषिष्यत / अटिटेकिषिष्यत
अटिटिकिषिष्येताम् / अटिटेकिषिष्येताम्
अटिटिकिषिष्यन्त / अटिटेकिषिष्यन्त
मध्यम
अटिटिकिषिष्यथाः / अटिटेकिषिष्यथाः
अटिटिकिषिष्येथाम् / अटिटेकिषिष्येथाम्
अटिटिकिषिष्यध्वम् / अटिटेकिषिष्यध्वम्
उत्तम
अटिटिकिषिष्ये / अटिटेकिषिष्ये
अटिटिकिषिष्यावहि / अटिटेकिषिष्यावहि
अटिटिकिषिष्यामहि / अटिटेकिषिष्यामहि