टल् धातुरूपाणि - टलँ वैकल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
टल्यते
टल्येते
टल्यन्ते
मध्यम
टल्यसे
टल्येथे
टल्यध्वे
उत्तम
टल्ये
टल्यावहे
टल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
टेले
टेलाते
टेलिरे
मध्यम
टेलिषे
टेलाथे
टेलिढ्वे / टेलिध्वे
उत्तम
टेले
टेलिवहे
टेलिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
टलिता
टलितारौ
टलितारः
मध्यम
टलितासे
टलितासाथे
टलिताध्वे
उत्तम
टलिताहे
टलितास्वहे
टलितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
टलिष्यते
टलिष्येते
टलिष्यन्ते
मध्यम
टलिष्यसे
टलिष्येथे
टलिष्यध्वे
उत्तम
टलिष्ये
टलिष्यावहे
टलिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
टल्यताम्
टल्येताम्
टल्यन्ताम्
मध्यम
टल्यस्व
टल्येथाम्
टल्यध्वम्
उत्तम
टल्यै
टल्यावहै
टल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटल्यत
अटल्येताम्
अटल्यन्त
मध्यम
अटल्यथाः
अटल्येथाम्
अटल्यध्वम्
उत्तम
अटल्ये
अटल्यावहि
अटल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
टल्येत
टल्येयाताम्
टल्येरन्
मध्यम
टल्येथाः
टल्येयाथाम्
टल्येध्वम्
उत्तम
टल्येय
टल्येवहि
टल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
टलिषीष्ट
टलिषीयास्ताम्
टलिषीरन्
मध्यम
टलिषीष्ठाः
टलिषीयास्थाम्
टलिषीढ्वम् / टलिषीध्वम्
उत्तम
टलिषीय
टलिषीवहि
टलिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटालि
अटलिषाताम्
अटलिषत
मध्यम
अटलिष्ठाः
अटलिषाथाम्
अटलिढ्वम् / अटलिध्वम्
उत्तम
अटलिषि
अटलिष्वहि
अटलिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटलिष्यत
अटलिष्येताम्
अटलिष्यन्त
मध्यम
अटलिष्यथाः
अटलिष्येथाम्
अटलिष्यध्वम्
उत्तम
अटलिष्ये
अटलिष्यावहि
अटलिष्यामहि