झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
झीर्यते
झीर्येते
झीर्यन्ते
मध्यम
झीर्यसे
झीर्येथे
झीर्यध्वे
उत्तम
झीर्ये
झीर्यावहे
झीर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जझरे
जझराते
जझरिरे
मध्यम
जझरिषे
जझराथे
जझरिढ्वे / जझरिध्वे
उत्तम
जझरे
जझरिवहे
जझरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
झारिता / झरीता / झरिता
झारितारौ / झरीतारौ / झरितारौ
झारितारः / झरीतारः / झरितारः
मध्यम
झारितासे / झरीतासे / झरितासे
झारितासाथे / झरीतासाथे / झरितासाथे
झारिताध्वे / झरीताध्वे / झरिताध्वे
उत्तम
झारिताहे / झरीताहे / झरिताहे
झारितास्वहे / झरीतास्वहे / झरितास्वहे
झारितास्महे / झरीतास्महे / झरितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
झारिष्यते / झरीष्यते / झरिष्यते
झारिष्येते / झरीष्येते / झरिष्येते
झारिष्यन्ते / झरीष्यन्ते / झरिष्यन्ते
मध्यम
झारिष्यसे / झरीष्यसे / झरिष्यसे
झारिष्येथे / झरीष्येथे / झरिष्येथे
झारिष्यध्वे / झरीष्यध्वे / झरिष्यध्वे
उत्तम
झारिष्ये / झरीष्ये / झरिष्ये
झारिष्यावहे / झरीष्यावहे / झरिष्यावहे
झारिष्यामहे / झरीष्यामहे / झरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
झीर्यताम्
झीर्येताम्
झीर्यन्ताम्
मध्यम
झीर्यस्व
झीर्येथाम्
झीर्यध्वम्
उत्तम
झीर्यै
झीर्यावहै
झीर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अझीर्यत
अझीर्येताम्
अझीर्यन्त
मध्यम
अझीर्यथाः
अझीर्येथाम्
अझीर्यध्वम्
उत्तम
अझीर्ये
अझीर्यावहि
अझीर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
झीर्येत
झीर्येयाताम्
झीर्येरन्
मध्यम
झीर्येथाः
झीर्येयाथाम्
झीर्येध्वम्
उत्तम
झीर्येय
झीर्येवहि
झीर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
झारिषीष्ट / झरिषीष्ट / झीर्षीष्ट
झारिषीयास्ताम् / झरिषीयास्ताम् / झीर्षीयास्ताम्
झारिषीरन् / झरिषीरन् / झीर्षीरन्
मध्यम
झारिषीष्ठाः / झरिषीष्ठाः / झीर्षीष्ठाः
झारिषीयास्थाम् / झरिषीयास्थाम् / झीर्षीयास्थाम्
झारिषीढ्वम् / झारिषीध्वम् / झरिषीढ्वम् / झरिषीध्वम् / झीर्षीढ्वम्
उत्तम
झारिषीय / झरिषीय / झीर्षीय
झारिषीवहि / झरिषीवहि / झीर्षीवहि
झारिषीमहि / झरिषीमहि / झीर्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अझारि
अझारिषाताम् / अझरीषाताम् / अझरिषाताम् / अझीर्षाताम्
अझारिषत / अझरीषत / अझरिषत / अझीर्षत
मध्यम
अझारिष्ठाः / अझरीष्ठाः / अझरिष्ठाः / अझीर्ष्ठाः
अझारिषाथाम् / अझरीषाथाम् / अझरिषाथाम् / अझीर्षाथाम्
अझारिढ्वम् / अझारिध्वम् / अझरीढ्वम् / अझरीध्वम् / अझरिढ्वम् / अझरिध्वम् / अझिर्ढ्वम्
उत्तम
अझारिषि / अझरीषि / अझरिषि / अझीर्षि
अझारिष्वहि / अझरीष्वहि / अझरिष्वहि / अझीर्ष्वहि
अझारिष्महि / अझरीष्महि / अझरिष्महि / अझीर्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अझारिष्यत / अझरीष्यत / अझरिष्यत
अझारिष्येताम् / अझरीष्येताम् / अझरिष्येताम्
अझारिष्यन्त / अझरीष्यन्त / अझरिष्यन्त
मध्यम
अझारिष्यथाः / अझरीष्यथाः / अझरिष्यथाः
अझारिष्येथाम् / अझरीष्येथाम् / अझरिष्येथाम्
अझारिष्यध्वम् / अझरीष्यध्वम् / अझरिष्यध्वम्
उत्तम
अझारिष्ये / अझरीष्ये / अझरिष्ये
अझारिष्यावहि / अझरीष्यावहि / अझरिष्यावहि
अझारिष्यामहि / अझरीष्यामहि / अझरिष्यामहि