झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
झृणाति
झृणीतः
झृणन्ति
मध्यम
झृणासि
झृणीथः
झृणीथ
उत्तम
झृणामि
झृणीवः
झृणीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जझार
जझरतुः
जझरुः
मध्यम
जझरिथ
जझरथुः
जझर
उत्तम
जझर / जझार
जझरिव
जझरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
झरीता / झरिता
झरीतारौ / झरितारौ
झरीतारः / झरितारः
मध्यम
झरीतासि / झरितासि
झरीतास्थः / झरितास्थः
झरीतास्थ / झरितास्थ
उत्तम
झरीतास्मि / झरितास्मि
झरीतास्वः / झरितास्वः
झरीतास्मः / झरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
झरीष्यति / झरिष्यति
झरीष्यतः / झरिष्यतः
झरीष्यन्ति / झरिष्यन्ति
मध्यम
झरीष्यसि / झरिष्यसि
झरीष्यथः / झरिष्यथः
झरीष्यथ / झरिष्यथ
उत्तम
झरीष्यामि / झरिष्यामि
झरीष्यावः / झरिष्यावः
झरीष्यामः / झरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
झृणीतात् / झृणीताद् / झृणातु
झृणीताम्
झृणन्तु
मध्यम
झृणीतात् / झृणीताद् / झृणीहि
झृणीतम्
झृणीत
उत्तम
झृणानि
झृणाव
झृणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अझृणात् / अझृणाद्
अझृणीताम्
अझृणन्
मध्यम
अझृणाः
अझृणीतम्
अझृणीत
उत्तम
अझृणाम्
अझृणीव
अझृणीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
झृणीयात् / झृणीयाद्
झृणीयाताम्
झृणीयुः
मध्यम
झृणीयाः
झृणीयातम्
झृणीयात
उत्तम
झृणीयाम्
झृणीयाव
झृणीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
झीर्यात् / झीर्याद्
झीर्यास्ताम्
झीर्यासुः
मध्यम
झीर्याः
झीर्यास्तम्
झीर्यास्त
उत्तम
झीर्यासम्
झीर्यास्व
झीर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अझारीत् / अझारीद्
अझारिष्टाम्
अझारिषुः
मध्यम
अझारीः
अझारिष्टम्
अझारिष्ट
उत्तम
अझारिषम्
अझारिष्व
अझारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अझरीष्यत् / अझरीष्यद् / अझरिष्यत् / अझरिष्यद्
अझरीष्यताम् / अझरिष्यताम्
अझरीष्यन् / अझरिष्यन्
मध्यम
अझरीष्यः / अझरिष्यः
अझरीष्यतम् / अझरिष्यतम्
अझरीष्यत / अझरिष्यत
उत्तम
अझरीष्यम् / अझरिष्यम्
अझरीष्याव / अझरिष्याव
अझरीष्याम / अझरिष्याम