ज्योत्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योत्यम्
ज्योत्ये
ज्योत्यानि
सम्बोधन
ज्योत्य
ज्योत्ये
ज्योत्यानि
द्वितीया
ज्योत्यम्
ज्योत्ये
ज्योत्यानि
तृतीया
ज्योत्येन
ज्योत्याभ्याम्
ज्योत्यैः
चतुर्थी
ज्योत्याय
ज्योत्याभ्याम्
ज्योत्येभ्यः
पञ्चमी
ज्योत्यात् / ज्योत्याद्
ज्योत्याभ्याम्
ज्योत्येभ्यः
षष्ठी
ज्योत्यस्य
ज्योत्ययोः
ज्योत्यानाम्
सप्तमी
ज्योत्ये
ज्योत्ययोः
ज्योत्येषु
 
एक
द्वि
बहु
प्रथमा
ज्योत्यम्
ज्योत्ये
ज्योत्यानि
सम्बोधन
ज्योत्य
ज्योत्ये
ज्योत्यानि
द्वितीया
ज्योत्यम्
ज्योत्ये
ज्योत्यानि
तृतीया
ज्योत्येन
ज्योत्याभ्याम्
ज्योत्यैः
चतुर्थी
ज्योत्याय
ज्योत्याभ्याम्
ज्योत्येभ्यः
पञ्चमी
ज्योत्यात् / ज्योत्याद्
ज्योत्याभ्याम्
ज्योत्येभ्यः
षष्ठी
ज्योत्यस्य
ज्योत्ययोः
ज्योत्यानाम्
सप्तमी
ज्योत्ये
ज्योत्ययोः
ज्योत्येषु


अन्याः