ज्यैष्ठी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यैष्ठी
ज्यैष्ठ्यौ
ज्यैष्ठ्यः
सम्बोधन
ज्यैष्ठि
ज्यैष्ठ्यौ
ज्यैष्ठ्यः
द्वितीया
ज्यैष्ठीम्
ज्यैष्ठ्यौ
ज्यैष्ठीः
तृतीया
ज्यैष्ठ्या
ज्यैष्ठीभ्याम्
ज्यैष्ठीभिः
चतुर्थी
ज्यैष्ठ्यै
ज्यैष्ठीभ्याम्
ज्यैष्ठीभ्यः
पञ्चमी
ज्यैष्ठ्याः
ज्यैष्ठीभ्याम्
ज्यैष्ठीभ्यः
षष्ठी
ज्यैष्ठ्याः
ज्यैष्ठ्योः
ज्यैष्ठीनाम्
सप्तमी
ज्यैष्ठ्याम्
ज्यैष्ठ्योः
ज्यैष्ठीषु
 
एक
द्वि
बहु
प्रथमा
ज्यैष्ठी
ज्यैष्ठ्यौ
ज्यैष्ठ्यः
सम्बोधन
ज्यैष्ठि
ज्यैष्ठ्यौ
ज्यैष्ठ्यः
द्वितीया
ज्यैष्ठीम्
ज्यैष्ठ्यौ
ज्यैष्ठीः
तृतीया
ज्यैष्ठ्या
ज्यैष्ठीभ्याम्
ज्यैष्ठीभिः
चतुर्थी
ज्यैष्ठ्यै
ज्यैष्ठीभ्याम्
ज्यैष्ठीभ्यः
पञ्चमी
ज्यैष्ठ्याः
ज्यैष्ठीभ्याम्
ज्यैष्ठीभ्यः
षष्ठी
ज्यैष्ठ्याः
ज्यैष्ठ्योः
ज्यैष्ठीनाम्
सप्तमी
ज्यैष्ठ्याम्
ज्यैष्ठ्योः
ज्यैष्ठीषु


अन्याः