ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयति / ज्ञापयति
ज्ञपयतः / ज्ञापयतः
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम
ज्ञपयसि / ज्ञापयसि
ज्ञपयथः / ज्ञापयथः
ज्ञपयथ / ज्ञापयथ
उत्तम
ज्ञपयामि / ज्ञापयामि
ज्ञपयावः / ज्ञापयावः
ज्ञपयामः / ज्ञापयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयते / ज्ञापयते
ज्ञपयेते / ज्ञापयेते
ज्ञपयन्ते / ज्ञापयन्ते
मध्यम
ज्ञपयसे / ज्ञापयसे
ज्ञपयेथे / ज्ञापयेथे
ज्ञपयध्वे / ज्ञापयध्वे
उत्तम
ज्ञपये / ज्ञापये
ज्ञपयावहे / ज्ञापयावहे
ज्ञपयामहे / ज्ञापयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकार / ज्ञापयांचकार / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः / ज्ञापयाञ्चक्रतुः / ज्ञापयांचक्रतुः / ज्ञापयाम्बभूवतुः / ज्ञापयांबभूवतुः / ज्ञापयामासतुः
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः / ज्ञापयाञ्चक्रुः / ज्ञापयांचक्रुः / ज्ञापयाम्बभूवुः / ज्ञापयांबभूवुः / ज्ञापयामासुः
मध्यम
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ / ज्ञापयाञ्चकर्थ / ज्ञापयांचकर्थ / ज्ञापयाम्बभूविथ / ज्ञापयांबभूविथ / ज्ञापयामासिथ
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः / ज्ञापयाञ्चक्रथुः / ज्ञापयांचक्रथुः / ज्ञापयाम्बभूवथुः / ज्ञापयांबभूवथुः / ज्ञापयामासथुः
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्र / ज्ञापयांचक्र / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
उत्तम
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकर / ज्ञापयांचकर / ज्ञापयाञ्चकार / ज्ञापयांचकार / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव / ज्ञापयाञ्चकृव / ज्ञापयांचकृव / ज्ञापयाम्बभूविव / ज्ञापयांबभूविव / ज्ञापयामासिव
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम / ज्ञापयाञ्चकृम / ज्ञापयांचकृम / ज्ञापयाम्बभूविम / ज्ञापयांबभूविम / ज्ञापयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्रे / ज्ञापयांचक्रे / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः / ज्ञापयाञ्चक्राते / ज्ञापयांचक्राते / ज्ञापयाम्बभूवतुः / ज्ञापयांबभूवतुः / ज्ञापयामासतुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः / ज्ञापयाञ्चक्रिरे / ज्ञापयांचक्रिरे / ज्ञापयाम्बभूवुः / ज्ञापयांबभूवुः / ज्ञापयामासुः
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ / ज्ञापयाञ्चकृषे / ज्ञापयांचकृषे / ज्ञापयाम्बभूविथ / ज्ञापयांबभूविथ / ज्ञापयामासिथ
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः / ज्ञापयाञ्चक्राथे / ज्ञापयांचक्राथे / ज्ञापयाम्बभूवथुः / ज्ञापयांबभूवथुः / ज्ञापयामासथुः
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकृढ्वे / ज्ञापयांचकृढ्वे / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्रे / ज्ञापयांचक्रे / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव / ज्ञापयाञ्चकृवहे / ज्ञापयांचकृवहे / ज्ञापयाम्बभूविव / ज्ञापयांबभूविव / ज्ञापयामासिव
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम / ज्ञापयाञ्चकृमहे / ज्ञापयांचकृमहे / ज्ञापयाम्बभूविम / ज्ञापयांबभूविम / ज्ञापयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिता / ज्ञापयिता
ज्ञपयितारौ / ज्ञापयितारौ
ज्ञपयितारः / ज्ञापयितारः
मध्यम
ज्ञपयितासि / ज्ञापयितासि
ज्ञपयितास्थः / ज्ञापयितास्थः
ज्ञपयितास्थ / ज्ञापयितास्थ
उत्तम
ज्ञपयितास्मि / ज्ञापयितास्मि
ज्ञपयितास्वः / ज्ञापयितास्वः
ज्ञपयितास्मः / ज्ञापयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिता / ज्ञापयिता
ज्ञपयितारौ / ज्ञापयितारौ
ज्ञपयितारः / ज्ञापयितारः
मध्यम
ज्ञपयितासे / ज्ञापयितासे
ज्ञपयितासाथे / ज्ञापयितासाथे
ज्ञपयिताध्वे / ज्ञापयिताध्वे
उत्तम
ज्ञपयिताहे / ज्ञापयिताहे
ज्ञपयितास्वहे / ज्ञापयितास्वहे
ज्ञपयितास्महे / ज्ञापयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यति / ज्ञापयिष्यति
ज्ञपयिष्यतः / ज्ञापयिष्यतः
ज्ञपयिष्यन्ति / ज्ञापयिष्यन्ति
मध्यम
ज्ञपयिष्यसि / ज्ञापयिष्यसि
ज्ञपयिष्यथः / ज्ञापयिष्यथः
ज्ञपयिष्यथ / ज्ञापयिष्यथ
उत्तम
ज्ञपयिष्यामि / ज्ञापयिष्यामि
ज्ञपयिष्यावः / ज्ञापयिष्यावः
ज्ञपयिष्यामः / ज्ञापयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यते / ज्ञापयिष्यते
ज्ञपयिष्येते / ज्ञापयिष्येते
ज्ञपयिष्यन्ते / ज्ञापयिष्यन्ते
मध्यम
ज्ञपयिष्यसे / ज्ञापयिष्यसे
ज्ञपयिष्येथे / ज्ञापयिष्येथे
ज्ञपयिष्यध्वे / ज्ञापयिष्यध्वे
उत्तम
ज्ञपयिष्ये / ज्ञापयिष्ये
ज्ञपयिष्यावहे / ज्ञापयिष्यावहे
ज्ञपयिष्यामहे / ज्ञापयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ज्ञपयतम् / ज्ञापयतम्
ज्ञपयत / ज्ञापयत
उत्तम
ज्ञपयानि / ज्ञापयानि
ज्ञपयाव / ज्ञापयाव
ज्ञपयाम / ज्ञापयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयन्ताम् / ज्ञापयन्ताम्
मध्यम
ज्ञपयस्व / ज्ञापयस्व
ज्ञपयेथाम् / ज्ञापयेथाम्
ज्ञपयध्वम् / ज्ञापयध्वम्
उत्तम
ज्ञपयै / ज्ञापयै
ज्ञपयावहै / ज्ञापयावहै
ज्ञपयामहै / ज्ञापयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
अज्ञपयताम् / अज्ञापयताम्
अज्ञपयन् / अज्ञापयन्
मध्यम
अज्ञपयः / अज्ञापयः
अज्ञपयतम् / अज्ञापयतम्
अज्ञपयत / अज्ञापयत
उत्तम
अज्ञपयम् / अज्ञापयम्
अज्ञपयाव / अज्ञापयाव
अज्ञपयाम / अज्ञापयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत / अज्ञापयत
अज्ञपयेताम् / अज्ञापयेताम्
अज्ञपयन्त / अज्ञापयन्त
मध्यम
अज्ञपयथाः / अज्ञापयथाः
अज्ञपयेथाम् / अज्ञापयेथाम्
अज्ञपयध्वम् / अज्ञापयध्वम्
उत्तम
अज्ञपये / अज्ञापये
अज्ञपयावहि / अज्ञापयावहि
अज्ञपयामहि / अज्ञापयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम
ज्ञपयेः / ज्ञापयेः
ज्ञपयेतम् / ज्ञापयेतम्
ज्ञपयेत / ज्ञापयेत
उत्तम
ज्ञपयेयम् / ज्ञापयेयम्
ज्ञपयेव / ज्ञापयेव
ज्ञपयेम / ज्ञापयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत / ज्ञापयेत
ज्ञपयेयाताम् / ज्ञापयेयाताम्
ज्ञपयेरन् / ज्ञापयेरन्
मध्यम
ज्ञपयेथाः / ज्ञापयेथाः
ज्ञपयेयाथाम् / ज्ञापयेयाथाम्
ज्ञपयेध्वम् / ज्ञापयेध्वम्
उत्तम
ज्ञपयेय / ज्ञापयेय
ज्ञपयेवहि / ज्ञापयेवहि
ज्ञपयेमहि / ज्ञापयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्यात् / ज्ञप्याद् / ज्ञाप्यात् / ज्ञाप्याद्
ज्ञप्यास्ताम् / ज्ञाप्यास्ताम्
ज्ञप्यासुः / ज्ञाप्यासुः
मध्यम
ज्ञप्याः / ज्ञाप्याः
ज्ञप्यास्तम् / ज्ञाप्यास्तम्
ज्ञप्यास्त / ज्ञाप्यास्त
उत्तम
ज्ञप्यासम् / ज्ञाप्यासम्
ज्ञप्यास्व / ज्ञाप्यास्व
ज्ञप्यास्म / ज्ञाप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिषीष्ट / ज्ञापयिषीष्ट
ज्ञपयिषीयास्ताम् / ज्ञापयिषीयास्ताम्
ज्ञपयिषीरन् / ज्ञापयिषीरन्
मध्यम
ज्ञपयिषीष्ठाः / ज्ञापयिषीष्ठाः
ज्ञपयिषीयास्थाम् / ज्ञापयिषीयास्थाम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम् / ज्ञापयिषीढ्वम् / ज्ञापयिषीध्वम्
उत्तम
ज्ञपयिषीय / ज्ञापयिषीय
ज्ञपयिषीवहि / ज्ञापयिषीवहि
ज्ञपयिषीमहि / ज्ञापयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत् / अजिज्ञपद्
अजिज्ञपताम्
अजिज्ञपन्
मध्यम
अजिज्ञपः
अजिज्ञपतम्
अजिज्ञपत
उत्तम
अजिज्ञपम्
अजिज्ञपाव
अजिज्ञपाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत
अजिज्ञपेताम्
अजिज्ञपन्त
मध्यम
अजिज्ञपथाः
अजिज्ञपेथाम्
अजिज्ञपध्वम्
उत्तम
अजिज्ञपे
अजिज्ञपावहि
अजिज्ञपामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयिष्यत् / अज्ञपयिष्यद् / अज्ञापयिष्यत् / अज्ञापयिष्यद्
अज्ञपयिष्यताम् / अज्ञापयिष्यताम्
अज्ञपयिष्यन् / अज्ञापयिष्यन्
मध्यम
अज्ञपयिष्यः / अज्ञापयिष्यः
अज्ञपयिष्यतम् / अज्ञापयिष्यतम्
अज्ञपयिष्यत / अज्ञापयिष्यत
उत्तम
अज्ञपयिष्यम् / अज्ञापयिष्यम्
अज्ञपयिष्याव / अज्ञापयिष्याव
अज्ञपयिष्याम / अज्ञापयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयिष्यत / अज्ञापयिष्यत
अज्ञपयिष्येताम् / अज्ञापयिष्येताम्
अज्ञपयिष्यन्त / अज्ञापयिष्यन्त
मध्यम
अज्ञपयिष्यथाः / अज्ञापयिष्यथाः
अज्ञपयिष्येथाम् / अज्ञापयिष्येथाम्
अज्ञपयिष्यध्वम् / अज्ञापयिष्यध्वम्
उत्तम
अज्ञपयिष्ये / अज्ञापयिष्ये
अज्ञपयिष्यावहि / अज्ञापयिष्यावहि
अज्ञपयिष्यामहि / अज्ञापयिष्यामहि