जोतित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतितम्
जोतिते
जोतितानि
सम्बोधन
जोतित
जोतिते
जोतितानि
द्वितीया
जोतितम्
जोतिते
जोतितानि
तृतीया
जोतितेन
जोतिताभ्याम्
जोतितैः
चतुर्थी
जोतिताय
जोतिताभ्याम्
जोतितेभ्यः
पञ्चमी
जोतितात् / जोतिताद्
जोतिताभ्याम्
जोतितेभ्यः
षष्ठी
जोतितस्य
जोतितयोः
जोतितानाम्
सप्तमी
जोतिते
जोतितयोः
जोतितेषु
 
एक
द्वि
बहु
प्रथमा
जोतितम्
जोतिते
जोतितानि
सम्बोधन
जोतित
जोतिते
जोतितानि
द्वितीया
जोतितम्
जोतिते
जोतितानि
तृतीया
जोतितेन
जोतिताभ्याम्
जोतितैः
चतुर्थी
जोतिताय
जोतिताभ्याम्
जोतितेभ्यः
पञ्चमी
जोतितात् / जोतिताद्
जोतिताभ्याम्
जोतितेभ्यः
षष्ठी
जोतितस्य
जोतितयोः
जोतितानाम्
सप्तमी
जोतिते
जोतितयोः
जोतितेषु


अन्याः