जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिष्यते / जुजोतिष्यते
जुजुतिष्येते / जुजोतिष्येते
जुजुतिष्यन्ते / जुजोतिष्यन्ते
मध्यम
जुजुतिष्यसे / जुजोतिष्यसे
जुजुतिष्येथे / जुजोतिष्येथे
जुजुतिष्यध्वे / जुजोतिष्यध्वे
उत्तम
जुजुतिष्ये / जुजोतिष्ये
जुजुतिष्यावहे / जुजोतिष्यावहे
जुजुतिष्यामहे / जुजोतिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूवे / जुजुतिषांबभूवे / जुजुतिषामाहे / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूवे / जुजोतिषांबभूवे / जुजोतिषामाहे
जुजुतिषाञ्चक्राते / जुजुतिषांचक्राते / जुजुतिषाम्बभूवाते / जुजुतिषांबभूवाते / जुजुतिषामासाते / जुजोतिषाञ्चक्राते / जुजोतिषांचक्राते / जुजोतिषाम्बभूवाते / जुजोतिषांबभूवाते / जुजोतिषामासाते
जुजुतिषाञ्चक्रिरे / जुजुतिषांचक्रिरे / जुजुतिषाम्बभूविरे / जुजुतिषांबभूविरे / जुजुतिषामासिरे / जुजोतिषाञ्चक्रिरे / जुजोतिषांचक्रिरे / जुजोतिषाम्बभूविरे / जुजोतिषांबभूविरे / जुजोतिषामासिरे
मध्यम
जुजुतिषाञ्चकृषे / जुजुतिषांचकृषे / जुजुतिषाम्बभूविषे / जुजुतिषांबभूविषे / जुजुतिषामासिषे / जुजोतिषाञ्चकृषे / जुजोतिषांचकृषे / जुजोतिषाम्बभूविषे / जुजोतिषांबभूविषे / जुजोतिषामासिषे
जुजुतिषाञ्चक्राथे / जुजुतिषांचक्राथे / जुजुतिषाम्बभूवाथे / जुजुतिषांबभूवाथे / जुजुतिषामासाथे / जुजोतिषाञ्चक्राथे / जुजोतिषांचक्राथे / जुजोतिषाम्बभूवाथे / जुजोतिषांबभूवाथे / जुजोतिषामासाथे
जुजुतिषाञ्चकृढ्वे / जुजुतिषांचकृढ्वे / जुजुतिषाम्बभूविध्वे / जुजुतिषांबभूविध्वे / जुजुतिषाम्बभूविढ्वे / जुजुतिषांबभूविढ्वे / जुजुतिषामासिध्वे / जुजोतिषाञ्चकृढ्वे / जुजोतिषांचकृढ्वे / जुजोतिषाम्बभूविध्वे / जुजोतिषांबभूविध्वे / जुजोतिषाम्बभूविढ्वे / जुजोतिषांबभूविढ्वे / जुजोतिषामासिध्वे
उत्तम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूवे / जुजुतिषांबभूवे / जुजुतिषामाहे / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूवे / जुजोतिषांबभूवे / जुजोतिषामाहे
जुजुतिषाञ्चकृवहे / जुजुतिषांचकृवहे / जुजुतिषाम्बभूविवहे / जुजुतिषांबभूविवहे / जुजुतिषामासिवहे / जुजोतिषाञ्चकृवहे / जुजोतिषांचकृवहे / जुजोतिषाम्बभूविवहे / जुजोतिषांबभूविवहे / जुजोतिषामासिवहे
जुजुतिषाञ्चकृमहे / जुजुतिषांचकृमहे / जुजुतिषाम्बभूविमहे / जुजुतिषांबभूविमहे / जुजुतिषामासिमहे / जुजोतिषाञ्चकृमहे / जुजोतिषांचकृमहे / जुजोतिषाम्बभूविमहे / जुजोतिषांबभूविमहे / जुजोतिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषिता / जुजोतिषिता
जुजुतिषितारौ / जुजोतिषितारौ
जुजुतिषितारः / जुजोतिषितारः
मध्यम
जुजुतिषितासे / जुजोतिषितासे
जुजुतिषितासाथे / जुजोतिषितासाथे
जुजुतिषिताध्वे / जुजोतिषिताध्वे
उत्तम
जुजुतिषिताहे / जुजोतिषिताहे
जुजुतिषितास्वहे / जुजोतिषितास्वहे
जुजुतिषितास्महे / जुजोतिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषिष्यते / जुजोतिषिष्यते
जुजुतिषिष्येते / जुजोतिषिष्येते
जुजुतिषिष्यन्ते / जुजोतिषिष्यन्ते
मध्यम
जुजुतिषिष्यसे / जुजोतिषिष्यसे
जुजुतिषिष्येथे / जुजोतिषिष्येथे
जुजुतिषिष्यध्वे / जुजोतिषिष्यध्वे
उत्तम
जुजुतिषिष्ये / जुजोतिषिष्ये
जुजुतिषिष्यावहे / जुजोतिषिष्यावहे
जुजुतिषिष्यामहे / जुजोतिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिष्यताम् / जुजोतिष्यताम्
जुजुतिष्येताम् / जुजोतिष्येताम्
जुजुतिष्यन्ताम् / जुजोतिष्यन्ताम्
मध्यम
जुजुतिष्यस्व / जुजोतिष्यस्व
जुजुतिष्येथाम् / जुजोतिष्येथाम्
जुजुतिष्यध्वम् / जुजोतिष्यध्वम्
उत्तम
जुजुतिष्यै / जुजोतिष्यै
जुजुतिष्यावहै / जुजोतिष्यावहै
जुजुतिष्यामहै / जुजोतिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुजुतिष्यत / अजुजोतिष्यत
अजुजुतिष्येताम् / अजुजोतिष्येताम्
अजुजुतिष्यन्त / अजुजोतिष्यन्त
मध्यम
अजुजुतिष्यथाः / अजुजोतिष्यथाः
अजुजुतिष्येथाम् / अजुजोतिष्येथाम्
अजुजुतिष्यध्वम् / अजुजोतिष्यध्वम्
उत्तम
अजुजुतिष्ये / अजुजोतिष्ये
अजुजुतिष्यावहि / अजुजोतिष्यावहि
अजुजुतिष्यामहि / अजुजोतिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिष्येत / जुजोतिष्येत
जुजुतिष्येयाताम् / जुजोतिष्येयाताम्
जुजुतिष्येरन् / जुजोतिष्येरन्
मध्यम
जुजुतिष्येथाः / जुजोतिष्येथाः
जुजुतिष्येयाथाम् / जुजोतिष्येयाथाम्
जुजुतिष्येध्वम् / जुजोतिष्येध्वम्
उत्तम
जुजुतिष्येय / जुजोतिष्येय
जुजुतिष्येवहि / जुजोतिष्येवहि
जुजुतिष्येमहि / जुजोतिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषिषीष्ट / जुजोतिषिषीष्ट
जुजुतिषिषीयास्ताम् / जुजोतिषिषीयास्ताम्
जुजुतिषिषीरन् / जुजोतिषिषीरन्
मध्यम
जुजुतिषिषीष्ठाः / जुजोतिषिषीष्ठाः
जुजुतिषिषीयास्थाम् / जुजोतिषिषीयास्थाम्
जुजुतिषिषीध्वम् / जुजोतिषिषीध्वम्
उत्तम
जुजुतिषिषीय / जुजोतिषिषीय
जुजुतिषिषीवहि / जुजोतिषिषीवहि
जुजुतिषिषीमहि / जुजोतिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुजुतिषि / अजुजोतिषि
अजुजुतिषिषाताम् / अजुजोतिषिषाताम्
अजुजुतिषिषत / अजुजोतिषिषत
मध्यम
अजुजुतिषिष्ठाः / अजुजोतिषिष्ठाः
अजुजुतिषिषाथाम् / अजुजोतिषिषाथाम्
अजुजुतिषिढ्वम् / अजुजोतिषिढ्वम्
उत्तम
अजुजुतिषिषि / अजुजोतिषिषि
अजुजुतिषिष्वहि / अजुजोतिषिष्वहि
अजुजुतिषिष्महि / अजुजोतिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुजुतिषिष्यत / अजुजोतिषिष्यत
अजुजुतिषिष्येताम् / अजुजोतिषिष्येताम्
अजुजुतिषिष्यन्त / अजुजोतिषिष्यन्त
मध्यम
अजुजुतिषिष्यथाः / अजुजोतिषिष्यथाः
अजुजुतिषिष्येथाम् / अजुजोतिषिष्येथाम्
अजुजुतिषिष्यध्वम् / अजुजोतिषिष्यध्वम्
उत्तम
अजुजुतिषिष्ये / अजुजोतिषिष्ये
अजुजुतिषिष्यावहि / अजुजोतिषिष्यावहि
अजुजुतिषिष्यामहि / अजुजोतिषिष्यामहि