जुङ्गितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुङ्गितवत् / जुङ्गितवद्
जुङ्गितवती
जुङ्गितवन्ति
सम्बोधन
जुङ्गितवत् / जुङ्गितवद्
जुङ्गितवती
जुङ्गितवन्ति
द्वितीया
जुङ्गितवत् / जुङ्गितवद्
जुङ्गितवती
जुङ्गितवन्ति
तृतीया
जुङ्गितवता
जुङ्गितवद्भ्याम्
जुङ्गितवद्भिः
चतुर्थी
जुङ्गितवते
जुङ्गितवद्भ्याम्
जुङ्गितवद्भ्यः
पञ्चमी
जुङ्गितवतः
जुङ्गितवद्भ्याम्
जुङ्गितवद्भ्यः
षष्ठी
जुङ्गितवतः
जुङ्गितवतोः
जुङ्गितवताम्
सप्तमी
जुङ्गितवति
जुङ्गितवतोः
जुङ्गितवत्सु
 
एक
द्वि
बहु
प्रथमा
जुङ्गितवत् / जुङ्गितवद्
जुङ्गितवती
जुङ्गितवन्ति
सम्बोधन
जुङ्गितवत् / जुङ्गितवद्
जुङ्गितवती
जुङ्गितवन्ति
द्वितीया
जुङ्गितवत् / जुङ्गितवद्
जुङ्गितवती
जुङ्गितवन्ति
तृतीया
जुङ्गितवता
जुङ्गितवद्भ्याम्
जुङ्गितवद्भिः
चतुर्थी
जुङ्गितवते
जुङ्गितवद्भ्याम्
जुङ्गितवद्भ्यः
पञ्चमी
जुङ्गितवतः
जुङ्गितवद्भ्याम्
जुङ्गितवद्भ्यः
षष्ठी
जुङ्गितवतः
जुङ्गितवतोः
जुङ्गितवताम्
सप्तमी
जुङ्गितवति
जुङ्गितवतोः
जुङ्गितवत्सु


अन्याः