जिति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जितिः
जिती
जितयः
सम्बोधन
जिते
जिती
जितयः
द्वितीया
जितिम्
जिती
जितीः
तृतीया
जित्या
जितिभ्याम्
जितिभिः
चतुर्थी
जित्यै / जितये
जितिभ्याम्
जितिभ्यः
पञ्चमी
जित्याः / जितेः
जितिभ्याम्
जितिभ्यः
षष्ठी
जित्याः / जितेः
जित्योः
जितीनाम्
सप्तमी
जित्याम् / जितौ
जित्योः
जितिषु
 
एक
द्वि
बहु
प्रथमा
जितिः
जिती
जितयः
सम्बोधन
जिते
जिती
जितयः
द्वितीया
जितिम्
जिती
जितीः
तृतीया
जित्या
जितिभ्याम्
जितिभिः
चतुर्थी
जित्यै / जितये
जितिभ्याम्
जितिभ्यः
पञ्चमी
जित्याः / जितेः
जितिभ्याम्
जितिभ्यः
षष्ठी
जित्याः / जितेः
जित्योः
जितीनाम्
सप्तमी
जित्याम् / जितौ
जित्योः
जितिषु