जागर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जागरम्
जागरे
जागराणि
सम्बोधन
जागर
जागरे
जागराणि
द्वितीया
जागरम्
जागरे
जागराणि
तृतीया
जागरेण
जागराभ्याम्
जागरैः
चतुर्थी
जागराय
जागराभ्याम्
जागरेभ्यः
पञ्चमी
जागरात् / जागराद्
जागराभ्याम्
जागरेभ्यः
षष्ठी
जागरस्य
जागरयोः
जागराणाम्
सप्तमी
जागरे
जागरयोः
जागरेषु
 
एक
द्वि
बहु
प्रथमा
जागरम्
जागरे
जागराणि
सम्बोधन
जागर
जागरे
जागराणि
द्वितीया
जागरम्
जागरे
जागराणि
तृतीया
जागरेण
जागराभ्याम्
जागरैः
चतुर्थी
जागराय
जागराभ्याम्
जागरेभ्यः
पञ्चमी
जागरात् / जागराद्
जागराभ्याम्
जागरेभ्यः
षष्ठी
जागरस्य
जागरयोः
जागराणाम्
सप्तमी
जागरे
जागरयोः
जागरेषु


अन्याः