जागरक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जागरकम्
जागरके
जागरकाणि
सम्बोधन
जागरक
जागरके
जागरकाणि
द्वितीया
जागरकम्
जागरके
जागरकाणि
तृतीया
जागरकेण
जागरकाभ्याम्
जागरकैः
चतुर्थी
जागरकाय
जागरकाभ्याम्
जागरकेभ्यः
पञ्चमी
जागरकात् / जागरकाद्
जागरकाभ्याम्
जागरकेभ्यः
षष्ठी
जागरकस्य
जागरकयोः
जागरकाणाम्
सप्तमी
जागरके
जागरकयोः
जागरकेषु
 
एक
द्वि
बहु
प्रथमा
जागरकम्
जागरके
जागरकाणि
सम्बोधन
जागरक
जागरके
जागरकाणि
द्वितीया
जागरकम्
जागरके
जागरकाणि
तृतीया
जागरकेण
जागरकाभ्याम्
जागरकैः
चतुर्थी
जागरकाय
जागरकाभ्याम्
जागरकेभ्यः
पञ्चमी
जागरकात् / जागरकाद्
जागरकाभ्याम्
जागरकेभ्यः
षष्ठी
जागरकस्य
जागरकयोः
जागरकाणाम्
सप्तमी
जागरके
जागरकयोः
जागरकेषु


अन्याः