जर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जरः
जरसौ / जरौ
जरसः / जराः
सम्बोधन
जर
जरसौ / जरौ
जरसः / जराः
द्वितीया
जरसम् / जरम्
जरसौ / जरौ
जरसः / जरान्
तृतीया
जरसा / जरेण
जराभ्याम्
जरैः
चतुर्थी
जरसे / जराय
जराभ्याम्
जरेभ्यः
पञ्चमी
जरसः / जरात् / जराद्
जराभ्याम्
जरेभ्यः
षष्ठी
जरसः / जरस्य
जरसोः / जरयोः
जरसाम् / जराणाम्
सप्तमी
जरसि / जरे
जरसोः / जरयोः
जरेषु
 
एक
द्वि
बहु
प्रथमा
जरः
जरसौ / जरौ
जरसः / जराः
सम्बोधन
जर
जरसौ / जरौ
जरसः / जराः
द्वितीया
जरसम् / जरम्
जरसौ / जरौ
जरसः / जरान्
तृतीया
जरसा / जरेण
जराभ्याम्
जरैः
चतुर्थी
जरसे / जराय
जराभ्याम्
जरेभ्यः
पञ्चमी
जरसः / जरात् / जराद्
जराभ्याम्
जरेभ्यः
षष्ठी
जरसः / जरस्य
जरसोः / जरयोः
जरसाम् / जराणाम्
सप्तमी
जरसि / जरे
जरसोः / जरयोः
जरेषु


अन्याः