जरस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जराः
जरसौ
जरसः
सम्बोधन
जरः
जरसौ
जरसः
द्वितीया
जरसम्
जरसौ
जरसः
तृतीया
जरसा
जरोभ्याम्
जरोभिः
चतुर्थी
जरसे
जरोभ्याम्
जरोभ्यः
पञ्चमी
जरसः
जरोभ्याम्
जरोभ्यः
षष्ठी
जरसः
जरसोः
जरसाम्
सप्तमी
जरसि
जरसोः
जरःसु / जरस्सु
 
एक
द्वि
बहु
प्रथमा
जराः
जरसौ
जरसः
सम्बोधन
जरः
जरसौ
जरसः
द्वितीया
जरसम्
जरसौ
जरसः
तृतीया
जरसा
जरोभ्याम्
जरोभिः
चतुर्थी
जरसे
जरोभ्याम्
जरोभ्यः
पञ्चमी
जरसः
जरोभ्याम्
जरोभ्यः
षष्ठी
जरसः
जरसोः
जरसाम्
सप्तमी
जरसि
जरसोः
जरःसु / जरस्सु


अन्याः