जयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जयत् / जयद्
जयन्ती
जयन्ति
सम्बोधन
जयत् / जयद्
जयन्ती
जयन्ति
द्वितीया
जयत् / जयद्
जयन्ती
जयन्ति
तृतीया
जयता
जयद्भ्याम्
जयद्भिः
चतुर्थी
जयते
जयद्भ्याम्
जयद्भ्यः
पञ्चमी
जयतः
जयद्भ्याम्
जयद्भ्यः
षष्ठी
जयतः
जयतोः
जयताम्
सप्तमी
जयति
जयतोः
जयत्सु
 
एक
द्वि
बहु
प्रथमा
जयत् / जयद्
जयन्ती
जयन्ति
सम्बोधन
जयत् / जयद्
जयन्ती
जयन्ति
द्वितीया
जयत् / जयद्
जयन्ती
जयन्ति
तृतीया
जयता
जयद्भ्याम्
जयद्भिः
चतुर्थी
जयते
जयद्भ्याम्
जयद्भ्यः
पञ्चमी
जयतः
जयद्भ्याम्
जयद्भ्यः
षष्ठी
जयतः
जयतोः
जयताम्
सप्तमी
जयति
जयतोः
जयत्सु


अन्याः