जम्भमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भमानः
जम्भमानौ
जम्भमानाः
सम्बोधन
जम्भमान
जम्भमानौ
जम्भमानाः
द्वितीया
जम्भमानम्
जम्भमानौ
जम्भमानान्
तृतीया
जम्भमानेन
जम्भमानाभ्याम्
जम्भमानैः
चतुर्थी
जम्भमानाय
जम्भमानाभ्याम्
जम्भमानेभ्यः
पञ्चमी
जम्भमानात् / जम्भमानाद्
जम्भमानाभ्याम्
जम्भमानेभ्यः
षष्ठी
जम्भमानस्य
जम्भमानयोः
जम्भमानानाम्
सप्तमी
जम्भमाने
जम्भमानयोः
जम्भमानेषु
 
एक
द्वि
बहु
प्रथमा
जम्भमानः
जम्भमानौ
जम्भमानाः
सम्बोधन
जम्भमान
जम्भमानौ
जम्भमानाः
द्वितीया
जम्भमानम्
जम्भमानौ
जम्भमानान्
तृतीया
जम्भमानेन
जम्भमानाभ्याम्
जम्भमानैः
चतुर्थी
जम्भमानाय
जम्भमानाभ्याम्
जम्भमानेभ्यः
पञ्चमी
जम्भमानात् / जम्भमानाद्
जम्भमानाभ्याम्
जम्भमानेभ्यः
षष्ठी
जम्भमानस्य
जम्भमानयोः
जम्भमानानाम्
सप्तमी
जम्भमाने
जम्भमानयोः
जम्भमानेषु


अन्याः