जन्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जन्या
जन्ये
जन्याः
सम्बोधन
जन्ये
जन्ये
जन्याः
द्वितीया
जन्याम्
जन्ये
जन्याः
तृतीया
जन्यया
जन्याभ्याम्
जन्याभिः
चतुर्थी
जन्यायै
जन्याभ्याम्
जन्याभ्यः
पञ्चमी
जन्यायाः
जन्याभ्याम्
जन्याभ्यः
षष्ठी
जन्यायाः
जन्ययोः
जन्यानाम्
सप्तमी
जन्यायाम्
जन्ययोः
जन्यासु
 
एक
द्वि
बहु
प्रथमा
जन्या
जन्ये
जन्याः
सम्बोधन
जन्ये
जन्ये
जन्याः
द्वितीया
जन्याम्
जन्ये
जन्याः
तृतीया
जन्यया
जन्याभ्याम्
जन्याभिः
चतुर्थी
जन्यायै
जन्याभ्याम्
जन्याभ्यः
पञ्चमी
जन्यायाः
जन्याभ्याम्
जन्याभ्यः
षष्ठी
जन्यायाः
जन्ययोः
जन्यानाम्
सप्तमी
जन्यायाम्
जन्ययोः
जन्यासु


अन्याः