जनकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनकीयम्
जनकीये
जनकीयानि
सम्बोधन
जनकीय
जनकीये
जनकीयानि
द्वितीया
जनकीयम्
जनकीये
जनकीयानि
तृतीया
जनकीयेन
जनकीयाभ्याम्
जनकीयैः
चतुर्थी
जनकीयाय
जनकीयाभ्याम्
जनकीयेभ्यः
पञ्चमी
जनकीयात् / जनकीयाद्
जनकीयाभ्याम्
जनकीयेभ्यः
षष्ठी
जनकीयस्य
जनकीययोः
जनकीयानाम्
सप्तमी
जनकीये
जनकीययोः
जनकीयेषु
 
एक
द्वि
बहु
प्रथमा
जनकीयम्
जनकीये
जनकीयानि
सम्बोधन
जनकीय
जनकीये
जनकीयानि
द्वितीया
जनकीयम्
जनकीये
जनकीयानि
तृतीया
जनकीयेन
जनकीयाभ्याम्
जनकीयैः
चतुर्थी
जनकीयाय
जनकीयाभ्याम्
जनकीयेभ्यः
पञ्चमी
जनकीयात् / जनकीयाद्
जनकीयाभ्याम्
जनकीयेभ्यः
षष्ठी
जनकीयस्य
जनकीययोः
जनकीयानाम्
सप्तमी
जनकीये
जनकीययोः
जनकीयेषु


अन्याः