जटा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जटा
जटे
जटाः
सम्बोधन
जटे
जटे
जटाः
द्वितीया
जटाम्
जटे
जटाः
तृतीया
जटया
जटाभ्याम्
जटाभिः
चतुर्थी
जटायै
जटाभ्याम्
जटाभ्यः
पञ्चमी
जटायाः
जटाभ्याम्
जटाभ्यः
षष्ठी
जटायाः
जटयोः
जटानाम्
सप्तमी
जटायाम्
जटयोः
जटासु
 
एक
द्वि
बहु
प्रथमा
जटा
जटे
जटाः
सम्बोधन
जटे
जटे
जटाः
द्वितीया
जटाम्
जटे
जटाः
तृतीया
जटया
जटाभ्याम्
जटाभिः
चतुर्थी
जटायै
जटाभ्याम्
जटाभ्यः
पञ्चमी
जटायाः
जटाभ्याम्
जटाभ्यः
षष्ठी
जटायाः
जटयोः
जटानाम्
सप्तमी
जटायाम्
जटयोः
जटासु


अन्याः