जटायुस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जटायुः
जटायुषौ
जटायुषः
सम्बोधन
जटायुः
जटायुषौ
जटायुषः
द्वितीया
जटायुषम्
जटायुषौ
जटायुषः
तृतीया
जटायुषा
जटायुर्भ्याम्
जटायुर्भिः
चतुर्थी
जटायुषे
जटायुर्भ्याम्
जटायुर्भ्यः
पञ्चमी
जटायुषः
जटायुर्भ्याम्
जटायुर्भ्यः
षष्ठी
जटायुषः
जटायुषोः
जटायुषाम्
सप्तमी
जटायुषि
जटायुषोः
जटायुःषु / जटायुष्षु
 
एक
द्वि
बहु
प्रथमा
जटायुः
जटायुषौ
जटायुषः
सम्बोधन
जटायुः
जटायुषौ
जटायुषः
द्वितीया
जटायुषम्
जटायुषौ
जटायुषः
तृतीया
जटायुषा
जटायुर्भ्याम्
जटायुर्भिः
चतुर्थी
जटायुषे
जटायुर्भ्याम्
जटायुर्भ्यः
पञ्चमी
जटायुषः
जटायुर्भ्याम्
जटायुर्भ्यः
षष्ठी
जटायुषः
जटायुषोः
जटायुषाम्
सप्तमी
जटायुषि
जटायुषोः
जटायुःषु / जटायुष्षु