छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
छेद्यते
छेद्येते
छेद्यन्ते
मध्यम
छेद्यसे
छेद्येथे
छेद्यध्वे
उत्तम
छेद्ये
छेद्यावहे
छेद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूवे / छेदयांबभूवे / छेदयामाहे
छेदयाञ्चक्राते / छेदयांचक्राते / छेदयाम्बभूवाते / छेदयांबभूवाते / छेदयामासाते
छेदयाञ्चक्रिरे / छेदयांचक्रिरे / छेदयाम्बभूविरे / छेदयांबभूविरे / छेदयामासिरे
मध्यम
छेदयाञ्चकृषे / छेदयांचकृषे / छेदयाम्बभूविषे / छेदयांबभूविषे / छेदयामासिषे
छेदयाञ्चक्राथे / छेदयांचक्राथे / छेदयाम्बभूवाथे / छेदयांबभूवाथे / छेदयामासाथे
छेदयाञ्चकृढ्वे / छेदयांचकृढ्वे / छेदयाम्बभूविध्वे / छेदयांबभूविध्वे / छेदयाम्बभूविढ्वे / छेदयांबभूविढ्वे / छेदयामासिध्वे
उत्तम
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूवे / छेदयांबभूवे / छेदयामाहे
छेदयाञ्चकृवहे / छेदयांचकृवहे / छेदयाम्बभूविवहे / छेदयांबभूविवहे / छेदयामासिवहे
छेदयाञ्चकृमहे / छेदयांचकृमहे / छेदयाम्बभूविमहे / छेदयांबभूविमहे / छेदयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
छेदिता / छेदयिता
छेदितारौ / छेदयितारौ
छेदितारः / छेदयितारः
मध्यम
छेदितासे / छेदयितासे
छेदितासाथे / छेदयितासाथे
छेदिताध्वे / छेदयिताध्वे
उत्तम
छेदिताहे / छेदयिताहे
छेदितास्वहे / छेदयितास्वहे
छेदितास्महे / छेदयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
छेदिष्यते / छेदयिष्यते
छेदिष्येते / छेदयिष्येते
छेदिष्यन्ते / छेदयिष्यन्ते
मध्यम
छेदिष्यसे / छेदयिष्यसे
छेदिष्येथे / छेदयिष्येथे
छेदिष्यध्वे / छेदयिष्यध्वे
उत्तम
छेदिष्ये / छेदयिष्ये
छेदिष्यावहे / छेदयिष्यावहे
छेदिष्यामहे / छेदयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
छेद्यताम्
छेद्येताम्
छेद्यन्ताम्
मध्यम
छेद्यस्व
छेद्येथाम्
छेद्यध्वम्
उत्तम
छेद्यै
छेद्यावहै
छेद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छेद्यत
अच्छेद्येताम्
अच्छेद्यन्त
मध्यम
अच्छेद्यथाः
अच्छेद्येथाम्
अच्छेद्यध्वम्
उत्तम
अच्छेद्ये
अच्छेद्यावहि
अच्छेद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
छेद्येत
छेद्येयाताम्
छेद्येरन्
मध्यम
छेद्येथाः
छेद्येयाथाम्
छेद्येध्वम्
उत्तम
छेद्येय
छेद्येवहि
छेद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
छेदिषीष्ट / छेदयिषीष्ट
छेदिषीयास्ताम् / छेदयिषीयास्ताम्
छेदिषीरन् / छेदयिषीरन्
मध्यम
छेदिषीष्ठाः / छेदयिषीष्ठाः
छेदिषीयास्थाम् / छेदयिषीयास्थाम्
छेदिषीध्वम् / छेदयिषीढ्वम् / छेदयिषीध्वम्
उत्तम
छेदिषीय / छेदयिषीय
छेदिषीवहि / छेदयिषीवहि
छेदिषीमहि / छेदयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छेदि
अच्छेदिषाताम् / अच्छेदयिषाताम्
अच्छेदिषत / अच्छेदयिषत
मध्यम
अच्छेदिष्ठाः / अच्छेदयिष्ठाः
अच्छेदिषाथाम् / अच्छेदयिषाथाम्
अच्छेदिढ्वम् / अच्छेदयिढ्वम् / अच्छेदयिध्वम्
उत्तम
अच्छेदिषि / अच्छेदयिषि
अच्छेदिष्वहि / अच्छेदयिष्वहि
अच्छेदिष्महि / अच्छेदयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छेदिष्यत / अच्छेदयिष्यत
अच्छेदिष्येताम् / अच्छेदयिष्येताम्
अच्छेदिष्यन्त / अच्छेदयिष्यन्त
मध्यम
अच्छेदिष्यथाः / अच्छेदयिष्यथाः
अच्छेदिष्येथाम् / अच्छेदयिष्येथाम्
अच्छेदिष्यध्वम् / अच्छेदयिष्यध्वम्
उत्तम
अच्छेदिष्ये / अच्छेदयिष्ये
अच्छेदिष्यावहि / अच्छेदयिष्यावहि
अच्छेदिष्यामहि / अच्छेदयिष्यामहि