छान्दोविचिती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छान्दोविचिती
छान्दोविचित्यौ
छान्दोविचित्यः
सम्बोधन
छान्दोविचिति
छान्दोविचित्यौ
छान्दोविचित्यः
द्वितीया
छान्दोविचितीम्
छान्दोविचित्यौ
छान्दोविचितीः
तृतीया
छान्दोविचित्या
छान्दोविचितीभ्याम्
छान्दोविचितीभिः
चतुर्थी
छान्दोविचित्यै
छान्दोविचितीभ्याम्
छान्दोविचितीभ्यः
पञ्चमी
छान्दोविचित्याः
छान्दोविचितीभ्याम्
छान्दोविचितीभ्यः
षष्ठी
छान्दोविचित्याः
छान्दोविचित्योः
छान्दोविचितीनाम्
सप्तमी
छान्दोविचित्याम्
छान्दोविचित्योः
छान्दोविचितीषु
 
एक
द्वि
बहु
प्रथमा
छान्दोविचिती
छान्दोविचित्यौ
छान्दोविचित्यः
सम्बोधन
छान्दोविचिति
छान्दोविचित्यौ
छान्दोविचित्यः
द्वितीया
छान्दोविचितीम्
छान्दोविचित्यौ
छान्दोविचितीः
तृतीया
छान्दोविचित्या
छान्दोविचितीभ्याम्
छान्दोविचितीभिः
चतुर्थी
छान्दोविचित्यै
छान्दोविचितीभ्याम्
छान्दोविचितीभ्यः
पञ्चमी
छान्दोविचित्याः
छान्दोविचितीभ्याम्
छान्दोविचितीभ्यः
षष्ठी
छान्दोविचित्याः
छान्दोविचित्योः
छान्दोविचितीनाम्
सप्तमी
छान्दोविचित्याम्
छान्दोविचित्योः
छान्दोविचितीषु


अन्याः