छान्दसत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छान्दसत्वम्
छान्दसत्वे
छान्दसत्वानि
सम्बोधन
छान्दसत्व
छान्दसत्वे
छान्दसत्वानि
द्वितीया
छान्दसत्वम्
छान्दसत्वे
छान्दसत्वानि
तृतीया
छान्दसत्वेन
छान्दसत्वाभ्याम्
छान्दसत्वैः
चतुर्थी
छान्दसत्वाय
छान्दसत्वाभ्याम्
छान्दसत्वेभ्यः
पञ्चमी
छान्दसत्वात् / छान्दसत्वाद्
छान्दसत्वाभ्याम्
छान्दसत्वेभ्यः
षष्ठी
छान्दसत्वस्य
छान्दसत्वयोः
छान्दसत्वानाम्
सप्तमी
छान्दसत्वे
छान्दसत्वयोः
छान्दसत्वेषु
 
एक
द्वि
बहु
प्रथमा
छान्दसत्वम्
छान्दसत्वे
छान्दसत्वानि
सम्बोधन
छान्दसत्व
छान्दसत्वे
छान्दसत्वानि
द्वितीया
छान्दसत्वम्
छान्दसत्वे
छान्दसत्वानि
तृतीया
छान्दसत्वेन
छान्दसत्वाभ्याम्
छान्दसत्वैः
चतुर्थी
छान्दसत्वाय
छान्दसत्वाभ्याम्
छान्दसत्वेभ्यः
पञ्चमी
छान्दसत्वात् / छान्दसत्वाद्
छान्दसत्वाभ्याम्
छान्दसत्वेभ्यः
षष्ठी
छान्दसत्वस्य
छान्दसत्वयोः
छान्दसत्वानाम्
सप्तमी
छान्दसत्वे
छान्दसत्वयोः
छान्दसत्वेषु