छर्दयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्दयितव्यः
छर्दयितव्यौ
छर्दयितव्याः
सम्बोधन
छर्दयितव्य
छर्दयितव्यौ
छर्दयितव्याः
द्वितीया
छर्दयितव्यम्
छर्दयितव्यौ
छर्दयितव्यान्
तृतीया
छर्दयितव्येन
छर्दयितव्याभ्याम्
छर्दयितव्यैः
चतुर्थी
छर्दयितव्याय
छर्दयितव्याभ्याम्
छर्दयितव्येभ्यः
पञ्चमी
छर्दयितव्यात् / छर्दयितव्याद्
छर्दयितव्याभ्याम्
छर्दयितव्येभ्यः
षष्ठी
छर्दयितव्यस्य
छर्दयितव्ययोः
छर्दयितव्यानाम्
सप्तमी
छर्दयितव्ये
छर्दयितव्ययोः
छर्दयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छर्दयितव्यः
छर्दयितव्यौ
छर्दयितव्याः
सम्बोधन
छर्दयितव्य
छर्दयितव्यौ
छर्दयितव्याः
द्वितीया
छर्दयितव्यम्
छर्दयितव्यौ
छर्दयितव्यान्
तृतीया
छर्दयितव्येन
छर्दयितव्याभ्याम्
छर्दयितव्यैः
चतुर्थी
छर्दयितव्याय
छर्दयितव्याभ्याम्
छर्दयितव्येभ्यः
पञ्चमी
छर्दयितव्यात् / छर्दयितव्याद्
छर्दयितव्याभ्याम्
छर्दयितव्येभ्यः
षष्ठी
छर्दयितव्यस्य
छर्दयितव्ययोः
छर्दयितव्यानाम्
सप्तमी
छर्दयितव्ये
छर्दयितव्ययोः
छर्दयितव्येषु


अन्याः