छन्दस्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छन्दस्या
छन्दस्ये
छन्दस्याः
सम्बोधन
छन्दस्ये
छन्दस्ये
छन्दस्याः
द्वितीया
छन्दस्याम्
छन्दस्ये
छन्दस्याः
तृतीया
छन्दस्यया
छन्दस्याभ्याम्
छन्दस्याभिः
चतुर्थी
छन्दस्यायै
छन्दस्याभ्याम्
छन्दस्याभ्यः
पञ्चमी
छन्दस्यायाः
छन्दस्याभ्याम्
छन्दस्याभ्यः
षष्ठी
छन्दस्यायाः
छन्दस्ययोः
छन्दस्यानाम्
सप्तमी
छन्दस्यायाम्
छन्दस्ययोः
छन्दस्यासु
 
एक
द्वि
बहु
प्रथमा
छन्दस्या
छन्दस्ये
छन्दस्याः
सम्बोधन
छन्दस्ये
छन्दस्ये
छन्दस्याः
द्वितीया
छन्दस्याम्
छन्दस्ये
छन्दस्याः
तृतीया
छन्दस्यया
छन्दस्याभ्याम्
छन्दस्याभिः
चतुर्थी
छन्दस्यायै
छन्दस्याभ्याम्
छन्दस्याभ्यः
पञ्चमी
छन्दस्यायाः
छन्दस्याभ्याम्
छन्दस्याभ्यः
षष्ठी
छन्दस्यायाः
छन्दस्ययोः
छन्दस्यानाम्
सप्तमी
छन्दस्यायाम्
छन्दस्ययोः
छन्दस्यासु


अन्याः