छदयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छदयितव्यः
छदयितव्यौ
छदयितव्याः
सम्बोधन
छदयितव्य
छदयितव्यौ
छदयितव्याः
द्वितीया
छदयितव्यम्
छदयितव्यौ
छदयितव्यान्
तृतीया
छदयितव्येन
छदयितव्याभ्याम्
छदयितव्यैः
चतुर्थी
छदयितव्याय
छदयितव्याभ्याम्
छदयितव्येभ्यः
पञ्चमी
छदयितव्यात् / छदयितव्याद्
छदयितव्याभ्याम्
छदयितव्येभ्यः
षष्ठी
छदयितव्यस्य
छदयितव्ययोः
छदयितव्यानाम्
सप्तमी
छदयितव्ये
छदयितव्ययोः
छदयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छदयितव्यः
छदयितव्यौ
छदयितव्याः
सम्बोधन
छदयितव्य
छदयितव्यौ
छदयितव्याः
द्वितीया
छदयितव्यम्
छदयितव्यौ
छदयितव्यान्
तृतीया
छदयितव्येन
छदयितव्याभ्याम्
छदयितव्यैः
चतुर्थी
छदयितव्याय
छदयितव्याभ्याम्
छदयितव्येभ्यः
पञ्चमी
छदयितव्यात् / छदयितव्याद्
छदयितव्याभ्याम्
छदयितव्येभ्यः
षष्ठी
छदयितव्यस्य
छदयितव्ययोः
छदयितव्यानाम्
सप्तमी
छदयितव्ये
छदयितव्ययोः
छदयितव्येषु


अन्याः