चोल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोलः
चोलौ
चोलाः
सम्बोधन
चोल
चोलौ
चोलाः
द्वितीया
चोलम्
चोलौ
चोलान्
तृतीया
चोलेन
चोलाभ्याम्
चोलैः
चतुर्थी
चोलाय
चोलाभ्याम्
चोलेभ्यः
पञ्चमी
चोलात् / चोलाद्
चोलाभ्याम्
चोलेभ्यः
षष्ठी
चोलस्य
चोलयोः
चोलानाम्
सप्तमी
चोले
चोलयोः
चोलेषु
 
एक
द्वि
बहु
प्रथमा
चोलः
चोलौ
चोलाः
सम्बोधन
चोल
चोलौ
चोलाः
द्वितीया
चोलम्
चोलौ
चोलान्
तृतीया
चोलेन
चोलाभ्याम्
चोलैः
चतुर्थी
चोलाय
चोलाभ्याम्
चोलेभ्यः
पञ्चमी
चोलात् / चोलाद्
चोलाभ्याम्
चोलेभ्यः
षष्ठी
चोलस्य
चोलयोः
चोलानाम्
सप्तमी
चोले
चोलयोः
चोलेषु


अन्याः