चोर शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरम्
चोरे
चोराणि
सम्बोधन
चोर
चोरे
चोराणि
द्वितीया
चोरम्
चोरे
चोराणि
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु
 
एक
द्वि
बहु
प्रथमा
चोरम्
चोरे
चोराणि
सम्बोधन
चोर
चोरे
चोराणि
द्वितीया
चोरम्
चोरे
चोराणि
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु


अन्याः