चोटयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोटयितव्या
चोटयितव्ये
चोटयितव्याः
सम्बोधन
चोटयितव्ये
चोटयितव्ये
चोटयितव्याः
द्वितीया
चोटयितव्याम्
चोटयितव्ये
चोटयितव्याः
तृतीया
चोटयितव्यया
चोटयितव्याभ्याम्
चोटयितव्याभिः
चतुर्थी
चोटयितव्यायै
चोटयितव्याभ्याम्
चोटयितव्याभ्यः
पञ्चमी
चोटयितव्यायाः
चोटयितव्याभ्याम्
चोटयितव्याभ्यः
षष्ठी
चोटयितव्यायाः
चोटयितव्ययोः
चोटयितव्यानाम्
सप्तमी
चोटयितव्यायाम्
चोटयितव्ययोः
चोटयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चोटयितव्या
चोटयितव्ये
चोटयितव्याः
सम्बोधन
चोटयितव्ये
चोटयितव्ये
चोटयितव्याः
द्वितीया
चोटयितव्याम्
चोटयितव्ये
चोटयितव्याः
तृतीया
चोटयितव्यया
चोटयितव्याभ्याम्
चोटयितव्याभिः
चतुर्थी
चोटयितव्यायै
चोटयितव्याभ्याम्
चोटयितव्याभ्यः
पञ्चमी
चोटयितव्यायाः
चोटयितव्याभ्याम्
चोटयितव्याभ्यः
षष्ठी
चोटयितव्यायाः
चोटयितव्ययोः
चोटयितव्यानाम्
सप्तमी
चोटयितव्यायाम्
चोटयितव्ययोः
चोटयितव्यासु


अन्याः