चेष्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेष्टितव्यः
चेष्टितव्यौ
चेष्टितव्याः
सम्बोधन
चेष्टितव्य
चेष्टितव्यौ
चेष्टितव्याः
द्वितीया
चेष्टितव्यम्
चेष्टितव्यौ
चेष्टितव्यान्
तृतीया
चेष्टितव्येन
चेष्टितव्याभ्याम्
चेष्टितव्यैः
चतुर्थी
चेष्टितव्याय
चेष्टितव्याभ्याम्
चेष्टितव्येभ्यः
पञ्चमी
चेष्टितव्यात् / चेष्टितव्याद्
चेष्टितव्याभ्याम्
चेष्टितव्येभ्यः
षष्ठी
चेष्टितव्यस्य
चेष्टितव्ययोः
चेष्टितव्यानाम्
सप्तमी
चेष्टितव्ये
चेष्टितव्ययोः
चेष्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
चेष्टितव्यः
चेष्टितव्यौ
चेष्टितव्याः
सम्बोधन
चेष्टितव्य
चेष्टितव्यौ
चेष्टितव्याः
द्वितीया
चेष्टितव्यम्
चेष्टितव्यौ
चेष्टितव्यान्
तृतीया
चेष्टितव्येन
चेष्टितव्याभ्याम्
चेष्टितव्यैः
चतुर्थी
चेष्टितव्याय
चेष्टितव्याभ्याम्
चेष्टितव्येभ्यः
पञ्चमी
चेष्टितव्यात् / चेष्टितव्याद्
चेष्टितव्याभ्याम्
चेष्टितव्येभ्यः
षष्ठी
चेष्टितव्यस्य
चेष्टितव्ययोः
चेष्टितव्यानाम्
सप्तमी
चेष्टितव्ये
चेष्टितव्ययोः
चेष्टितव्येषु


अन्याः