चेष्टमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेष्टमानः
चेष्टमानौ
चेष्टमानाः
सम्बोधन
चेष्टमान
चेष्टमानौ
चेष्टमानाः
द्वितीया
चेष्टमानम्
चेष्टमानौ
चेष्टमानान्
तृतीया
चेष्टमानेन
चेष्टमानाभ्याम्
चेष्टमानैः
चतुर्थी
चेष्टमानाय
चेष्टमानाभ्याम्
चेष्टमानेभ्यः
पञ्चमी
चेष्टमानात् / चेष्टमानाद्
चेष्टमानाभ्याम्
चेष्टमानेभ्यः
षष्ठी
चेष्टमानस्य
चेष्टमानयोः
चेष्टमानानाम्
सप्तमी
चेष्टमाने
चेष्टमानयोः
चेष्टमानेषु
 
एक
द्वि
बहु
प्रथमा
चेष्टमानः
चेष्टमानौ
चेष्टमानाः
सम्बोधन
चेष्टमान
चेष्टमानौ
चेष्टमानाः
द्वितीया
चेष्टमानम्
चेष्टमानौ
चेष्टमानान्
तृतीया
चेष्टमानेन
चेष्टमानाभ्याम्
चेष्टमानैः
चतुर्थी
चेष्टमानाय
चेष्टमानाभ्याम्
चेष्टमानेभ्यः
पञ्चमी
चेष्टमानात् / चेष्टमानाद्
चेष्टमानाभ्याम्
चेष्टमानेभ्यः
षष्ठी
चेष्टमानस्य
चेष्टमानयोः
चेष्टमानानाम्
सप्तमी
चेष्टमाने
चेष्टमानयोः
चेष्टमानेषु


अन्याः