चुण्टित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टितः
चुण्टितौ
चुण्टिताः
सम्बोधन
चुण्टित
चुण्टितौ
चुण्टिताः
द्वितीया
चुण्टितम्
चुण्टितौ
चुण्टितान्
तृतीया
चुण्टितेन
चुण्टिताभ्याम्
चुण्टितैः
चतुर्थी
चुण्टिताय
चुण्टिताभ्याम्
चुण्टितेभ्यः
पञ्चमी
चुण्टितात् / चुण्टिताद्
चुण्टिताभ्याम्
चुण्टितेभ्यः
षष्ठी
चुण्टितस्य
चुण्टितयोः
चुण्टितानाम्
सप्तमी
चुण्टिते
चुण्टितयोः
चुण्टितेषु
 
एक
द्वि
बहु
प्रथमा
चुण्टितः
चुण्टितौ
चुण्टिताः
सम्बोधन
चुण्टित
चुण्टितौ
चुण्टिताः
द्वितीया
चुण्टितम्
चुण्टितौ
चुण्टितान्
तृतीया
चुण्टितेन
चुण्टिताभ्याम्
चुण्टितैः
चतुर्थी
चुण्टिताय
चुण्टिताभ्याम्
चुण्टितेभ्यः
पञ्चमी
चुण्टितात् / चुण्टिताद्
चुण्टिताभ्याम्
चुण्टितेभ्यः
षष्ठी
चुण्टितस्य
चुण्टितयोः
चुण्टितानाम्
सप्तमी
चुण्टिते
चुण्टितयोः
चुण्टितेषु


अन्याः