चीभमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभमानः
चीभमानौ
चीभमानाः
सम्बोधन
चीभमान
चीभमानौ
चीभमानाः
द्वितीया
चीभमानम्
चीभमानौ
चीभमानान्
तृतीया
चीभमानेन
चीभमानाभ्याम्
चीभमानैः
चतुर्थी
चीभमानाय
चीभमानाभ्याम्
चीभमानेभ्यः
पञ्चमी
चीभमानात् / चीभमानाद्
चीभमानाभ्याम्
चीभमानेभ्यः
षष्ठी
चीभमानस्य
चीभमानयोः
चीभमानानाम्
सप्तमी
चीभमाने
चीभमानयोः
चीभमानेषु
 
एक
द्वि
बहु
प्रथमा
चीभमानः
चीभमानौ
चीभमानाः
सम्बोधन
चीभमान
चीभमानौ
चीभमानाः
द्वितीया
चीभमानम्
चीभमानौ
चीभमानान्
तृतीया
चीभमानेन
चीभमानाभ्याम्
चीभमानैः
चतुर्थी
चीभमानाय
चीभमानाभ्याम्
चीभमानेभ्यः
पञ्चमी
चीभमानात् / चीभमानाद्
चीभमानाभ्याम्
चीभमानेभ्यः
षष्ठी
चीभमानस्य
चीभमानयोः
चीभमानानाम्
सप्तमी
चीभमाने
चीभमानयोः
चीभमानेषु


अन्याः