चीब् धातुरूपाणि - चीबृँ आदानसंवरणयोः इत्येके - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चीबति
चीबतः
चीबन्ति
मध्यम
चीबसि
चीबथः
चीबथ
उत्तम
चीबामि
चीबावः
चीबामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चीबते
चीबेते
चीबन्ते
मध्यम
चीबसे
चीबेथे
चीबध्वे
उत्तम
चीबे
चीबावहे
चीबामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिचीब
चिचीबतुः
चिचीबुः
मध्यम
चिचीबिथ
चिचीबथुः
चिचीब
उत्तम
चिचीब
चिचीबिव
चिचीबिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिचीबे
चिचीबाते
चिचीबिरे
मध्यम
चिचीबिषे
चिचीबाथे
चिचीबिध्वे
उत्तम
चिचीबे
चिचीबिवहे
चिचीबिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चीबिता
चीबितारौ
चीबितारः
मध्यम
चीबितासि
चीबितास्थः
चीबितास्थ
उत्तम
चीबितास्मि
चीबितास्वः
चीबितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चीबिता
चीबितारौ
चीबितारः
मध्यम
चीबितासे
चीबितासाथे
चीबिताध्वे
उत्तम
चीबिताहे
चीबितास्वहे
चीबितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चीबिष्यति
चीबिष्यतः
चीबिष्यन्ति
मध्यम
चीबिष्यसि
चीबिष्यथः
चीबिष्यथ
उत्तम
चीबिष्यामि
चीबिष्यावः
चीबिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चीबिष्यते
चीबिष्येते
चीबिष्यन्ते
मध्यम
चीबिष्यसे
चीबिष्येथे
चीबिष्यध्वे
उत्तम
चीबिष्ये
चीबिष्यावहे
चीबिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चीबतात् / चीबताद् / चीबतु
चीबताम्
चीबन्तु
मध्यम
चीबतात् / चीबताद् / चीब
चीबतम्
चीबत
उत्तम
चीबानि
चीबाव
चीबाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चीबताम्
चीबेताम्
चीबन्ताम्
मध्यम
चीबस्व
चीबेथाम्
चीबध्वम्
उत्तम
चीबै
चीबावहै
चीबामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीबत् / अचीबद्
अचीबताम्
अचीबन्
मध्यम
अचीबः
अचीबतम्
अचीबत
उत्तम
अचीबम्
अचीबाव
अचीबाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीबत
अचीबेताम्
अचीबन्त
मध्यम
अचीबथाः
अचीबेथाम्
अचीबध्वम्
उत्तम
अचीबे
अचीबावहि
अचीबामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चीबेत् / चीबेद्
चीबेताम्
चीबेयुः
मध्यम
चीबेः
चीबेतम्
चीबेत
उत्तम
चीबेयम्
चीबेव
चीबेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चीबेत
चीबेयाताम्
चीबेरन्
मध्यम
चीबेथाः
चीबेयाथाम्
चीबेध्वम्
उत्तम
चीबेय
चीबेवहि
चीबेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चीब्यात् / चीब्याद्
चीब्यास्ताम्
चीब्यासुः
मध्यम
चीब्याः
चीब्यास्तम्
चीब्यास्त
उत्तम
चीब्यासम्
चीब्यास्व
चीब्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चीबिषीष्ट
चीबिषीयास्ताम्
चीबिषीरन्
मध्यम
चीबिषीष्ठाः
चीबिषीयास्थाम्
चीबिषीध्वम्
उत्तम
चीबिषीय
चीबिषीवहि
चीबिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीबीत् / अचीबीद्
अचीबिष्टाम्
अचीबिषुः
मध्यम
अचीबीः
अचीबिष्टम्
अचीबिष्ट
उत्तम
अचीबिषम्
अचीबिष्व
अचीबिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीबिष्ट
अचीबिषाताम्
अचीबिषत
मध्यम
अचीबिष्ठाः
अचीबिषाथाम्
अचीबिढ्वम्
उत्तम
अचीबिषि
अचीबिष्वहि
अचीबिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीबिष्यत् / अचीबिष्यद्
अचीबिष्यताम्
अचीबिष्यन्
मध्यम
अचीबिष्यः
अचीबिष्यतम्
अचीबिष्यत
उत्तम
अचीबिष्यम्
अचीबिष्याव
अचीबिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीबिष्यत
अचीबिष्येताम्
अचीबिष्यन्त
मध्यम
अचीबिष्यथाः
अचीबिष्येथाम्
अचीबिष्यध्वम्
उत्तम
अचीबिष्ये
अचीबिष्यावहि
अचीबिष्यामहि