चिन्तयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तयितव्या
चिन्तयितव्ये
चिन्तयितव्याः
सम्बोधन
चिन्तयितव्ये
चिन्तयितव्ये
चिन्तयितव्याः
द्वितीया
चिन्तयितव्याम्
चिन्तयितव्ये
चिन्तयितव्याः
तृतीया
चिन्तयितव्यया
चिन्तयितव्याभ्याम्
चिन्तयितव्याभिः
चतुर्थी
चिन्तयितव्यायै
चिन्तयितव्याभ्याम्
चिन्तयितव्याभ्यः
पञ्चमी
चिन्तयितव्यायाः
चिन्तयितव्याभ्याम्
चिन्तयितव्याभ्यः
षष्ठी
चिन्तयितव्यायाः
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
सप्तमी
चिन्तयितव्यायाम्
चिन्तयितव्ययोः
चिन्तयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चिन्तयितव्या
चिन्तयितव्ये
चिन्तयितव्याः
सम्बोधन
चिन्तयितव्ये
चिन्तयितव्ये
चिन्तयितव्याः
द्वितीया
चिन्तयितव्याम्
चिन्तयितव्ये
चिन्तयितव्याः
तृतीया
चिन्तयितव्यया
चिन्तयितव्याभ्याम्
चिन्तयितव्याभिः
चतुर्थी
चिन्तयितव्यायै
चिन्तयितव्याभ्याम्
चिन्तयितव्याभ्यः
पञ्चमी
चिन्तयितव्यायाः
चिन्तयितव्याभ्याम्
चिन्तयितव्याभ्यः
षष्ठी
चिन्तयितव्यायाः
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
सप्तमी
चिन्तयितव्यायाम्
चिन्तयितव्ययोः
चिन्तयितव्यासु


अन्याः