चार्मिण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चार्मिणम्
चार्मिणे
चार्मिणानि
सम्बोधन
चार्मिण
चार्मिणे
चार्मिणानि
द्वितीया
चार्मिणम्
चार्मिणे
चार्मिणानि
तृतीया
चार्मिणेन
चार्मिणाभ्याम्
चार्मिणैः
चतुर्थी
चार्मिणाय
चार्मिणाभ्याम्
चार्मिणेभ्यः
पञ्चमी
चार्मिणात् / चार्मिणाद्
चार्मिणाभ्याम्
चार्मिणेभ्यः
षष्ठी
चार्मिणस्य
चार्मिणयोः
चार्मिणानाम्
सप्तमी
चार्मिणे
चार्मिणयोः
चार्मिणेषु
 
एक
द्वि
बहु
प्रथमा
चार्मिणम्
चार्मिणे
चार्मिणानि
सम्बोधन
चार्मिण
चार्मिणे
चार्मिणानि
द्वितीया
चार्मिणम्
चार्मिणे
चार्मिणानि
तृतीया
चार्मिणेन
चार्मिणाभ्याम्
चार्मिणैः
चतुर्थी
चार्मिणाय
चार्मिणाभ्याम्
चार्मिणेभ्यः
पञ्चमी
चार्मिणात् / चार्मिणाद्
चार्मिणाभ्याम्
चार्मिणेभ्यः
षष्ठी
चार्मिणस्य
चार्मिणयोः
चार्मिणानाम्
सप्तमी
चार्मिणे
चार्मिणयोः
चार्मिणेषु