चातुर्होतृकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुर्होतृकी
चातुर्होतृक्यौ
चातुर्होतृक्यः
सम्बोधन
चातुर्होतृकि
चातुर्होतृक्यौ
चातुर्होतृक्यः
द्वितीया
चातुर्होतृकीम्
चातुर्होतृक्यौ
चातुर्होतृकीः
तृतीया
चातुर्होतृक्या
चातुर्होतृकीभ्याम्
चातुर्होतृकीभिः
चतुर्थी
चातुर्होतृक्यै
चातुर्होतृकीभ्याम्
चातुर्होतृकीभ्यः
पञ्चमी
चातुर्होतृक्याः
चातुर्होतृकीभ्याम्
चातुर्होतृकीभ्यः
षष्ठी
चातुर्होतृक्याः
चातुर्होतृक्योः
चातुर्होतृकीणाम्
सप्तमी
चातुर्होतृक्याम्
चातुर्होतृक्योः
चातुर्होतृकीषु
 
एक
द्वि
बहु
प्रथमा
चातुर्होतृकी
चातुर्होतृक्यौ
चातुर्होतृक्यः
सम्बोधन
चातुर्होतृकि
चातुर्होतृक्यौ
चातुर्होतृक्यः
द्वितीया
चातुर्होतृकीम्
चातुर्होतृक्यौ
चातुर्होतृकीः
तृतीया
चातुर्होतृक्या
चातुर्होतृकीभ्याम्
चातुर्होतृकीभिः
चतुर्थी
चातुर्होतृक्यै
चातुर्होतृकीभ्याम्
चातुर्होतृकीभ्यः
पञ्चमी
चातुर्होतृक्याः
चातुर्होतृकीभ्याम्
चातुर्होतृकीभ्यः
षष्ठी
चातुर्होतृक्याः
चातुर्होतृक्योः
चातुर्होतृकीणाम्
सप्तमी
चातुर्होतृक्याम्
चातुर्होतृक्योः
चातुर्होतृकीषु


अन्याः